________________
heater टीका प्र. पद १ सू.२४ साधारण जीवलक्षण निरूपणम्
३४१
वनस्पतिजीवा व्युत्क्रामन्ति - उत्पद्यन्ते, कियन्तः ? इत्याशङ्कायामाह - ' जत्थ एगो तत्थ सिय संखिज्जासिय अखिज्जा सिय अनंता' यत्र एको वादरपर्याप्तको भवति तत्र नियमत स्तम्निश्रया अपर्याप्तकाः स्यात् - कदाचित् संख्येयाः स्यात् - कदाचित् असंख्येकाः, स्यात्-कदाचित् अनन्ता उत्पद्यन्ते तत्र प्रत्येकवनस्पतिजीवाः संख्येया असंख्येया वा, साधारणास्तु नियमादनन्ता उत्पद्यन्ते इति भावः ।
'एएसिणं' एतेषां - साधारणप्रत्येकतरुरूपाणां वनस्पतिविशेषाणां वक्ष्यमाणानाम् ' इमाओ गाहाओ' - इमाः - वक्ष्यमाणा विशेषप्रतिपादका गाथा: अणुगंतव्वाओ'–अनुगन्तव्याः - अवसेयाः, ता एव गाथा आह - ' तं जहा ' - तद्यथा 'कंदाय १ कंदमूलाय२, रुक्खमूला ३ इयावरे । गुच्छा य४ गुम्म५ वल्ली य६, वेणुयाणि७ तणाणिय' । १०३ | कुन्दाः १ - सूरणकन्दादयः, कन्दमूलानि च २ वृक्षमूलानि इति चापराणि३ साधारणच नस्पतिविशेषाः, गुच्छाच स्तवकरूपाः४, गुल्माः५ वल्ल्यश्च प्रसिद्धाः ६ वेणुकाः - अंशाः ७ तृणानि - अर्जुनादीनि ८ । 'पउ९ मुप्पल १० संघाडे ११ हढे १२ सेवाल१३ किन्नए १४ पण १५ । अत्रए य १६ कच्छ१७ भाणी १८ कंदुक गूणवीसइये | १०४ | पद्मोत्पल शूङ्गाटकानि प्रसिद्धानि
( जत्थ एगो) जहाँ एक पर्याप्तक होता है (तत्थ) वहां (सिय संखेज्जा) कदाचित् संख्यात (सिय असंखेज्जा) कदाचित् असंख्यात (सिय अनंता ) कदाचित अनन्त होते हैं । (एएसि णं ) इनके विषय में (माओ) ये (गाहाओ ) गाथाएं (अणुगंतव्बाओ) जाननी चाहिए । ( तं जहा ) वे इस प्रकार हैं
(कंदा य) कन्द (कंदसूला य) कन्दमूल (रुक्खमूला) वृक्ष के मूल (इयावरे) इस प्रकार दूसरे (गुच्छा य) गुच्छ) (गुम्म) गुल्म (वल्ली य) वल्ली (वेणुयाणि) वांस (तगाणि य) तृण ।
(पउप्पल संघाडे) पद्म, उत्पल, सिंघाडा (हढे य) हढ वनस्पति (सेवाल) सेवार (किन्नए) कृष्णक (पणए) पनक (अवए य) अवक
( जत्थ एगो) या मे पर्यास होय छे (तत्थ ) त्या ( सिय संखेज्जा ) ४हायित स ंण्यात (सिय असंखेज्जा) हाथित् असण्यात (सिय अण ता) उद्याथित् अनन्त હાય (एएसि ण) तेमोनी जाणतभा (इमाओ) मा (गोहाओ) गाथाओ (अणुगंतव्त्राओ) लणुवी लेखे (तं जहा) तेथे मा अारे छे.
(कंदाय) ४-६ (कंदमूला च) ४ भूझ ( रुक्खमूला) आउना भूज (इयावरे) मे रीते जीन्न (गुच्छाय) गुग्छ (गुम्म) गुस्भ (वल्लीय) वहसी ( वेणुयाणि) पांस (तणाणि य) तृथु (पडमुप्पलसंघाडे) पहूभ, उत्पक्ष, सिघाडा (हढेय) डढ वनस्पति (सेवाल )