________________
प्रमेयबोधिनी टीका प्र. पद १ सु.२४ साधारणजीवलक्षणनिरूपणम् काशप्रदेशप्रसाणा भवन्ति, पर्याप्तकापर्याप्तकसाधारणवनस्पतिजीवाश्च अनन्तलोकाकाशप्रदेशप्रमाणाः भवन्तीत्यर्थः, 'एएहिं सरीरेहिं पच्चक्खं ते परूविया जीवा । सुहुमा आणागिज्झा चक्खुप्फासं न ते इंति' 'एएहि' एतैः-पूर्वोक्तैः 'सरीरेहिं' शरीरैः 'पच्चक्खं'-प्रत्यक्ष-स्पष्टरूपतया ते जीवाः-बादरनिगोदजीवाः 'परूविया-अरूपिताः अबसेयाः, 'सुहुमा'-सूक्ष्मा:-निगोदजीवाः 'आणागिज्झाआज्ञाग्राह्या-जिनाज्ञावचनैर्ग्रहीतव्याः-विज्ञेयाः इत्यर्थः 'न ते' सूक्ष्मा- जीवाः 'चक्खुप्फासं’-चक्षुःस्पर्शम्-जयनगोचरत्वम् 'इति' यन्ति-प्राप्नुवन्ति। - ., 'जे-यावन्ने तहप्पगारा'-येऽपि चान्ये अनुक्तरूपास्तथा प्रकाराः-प्रत्येक वनस्पतिरूपाः, साधारणवनस्पतिरूपाश्च भवन्ति, तेऽपि वनस्पतिकायत्वेन अवसेयाः, 'ते समासओ दुविहा पण्णत्ता'-ते वनस्पतिजीवाः समासतः-संक्षेपेण 'दुविहा'-द्विविधाः-द्विप्रकारकाः, 'पण्णत्ता'-प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'यज्जत्तगाय, अज्जत्तगाय'-पयेप्तकाश्च अपर्याप्तकाश्च 'तत्य णं' तत्र खलु पर्यप्तकापर्याप्त एवं अपर्याप्त साधारण बनस्पतिकाय के जीव अनन्त लोकाकाश के प्रदेशों के बराबर होते हैं।
इन पूर्वोक्त शरीरों के द्वारा स्पष्ट रूप से बाद निगोदजीवों की प्ररूपणा की गई है। सूक्ष्म निगोदजीब सिर्फ आज्ञाग्रात्य हैं अर्थात् जिनेन्द्र भगवान के कथन से ही जाने जा सकते हैं। ये सूक्ष्म निगोदजीव नेत्रों से नहीं दिखाई देते ॥२४॥ __शब्दार्थ-(जे यावन्ने तहप्पगारा) अन्य जो इसी प्रकार के हैं उन्हें भी वनस्पतिकाय समझना चाहिए (ते) वे (समासओ) संक्षेप से। (दुविहां पन्नत्सा) दो प्रकार के कहे हैं (तं जहा) वे इस प्रकार हैं। લોકના બરાબર છે. પર્યાપ્ત તથા અપર્યાપ્ત સાધારણ જીવના પરિમાણ અનન્ત કાકાશેના પ્રદેશોની બરાબર છે.
તાત્પર્ય એ છે કે અપર્યાપ્ત પ્રત્યેક વનસ્પતિ જીવ અસંખ્યાત લેકાકાશના પ્રદેશની બરાબર છે. અને પર્યાપ્ત અને અપર્યાપ્ત સાધારણ વનસ્પતિ કાયના જીવ અનના કાકાશના, પ્રદેશની બરાબર બનતા રહે છે.
આ પૂર્વોક્ત શરીરે દ્વારા સ્પષ્ટ રૂપે બાદર નિગોદ જીની પ્રરૂપણું કરાઈ છે સૂક્ષ્મ નિગોદ જીવ ફકત આજ્ઞા ગ્રાહ્ય છે. અર્થાત્ જીતેન્દ્ર ભગવાનના કથનથી જ જાણી શકાય છે. આ સૂક્ષ્મ નિગોદ જીવ આખેથી નથી દેખાઈ શકાતા.
शहाथ-(जे यावन्ने तहापगाना) अन्य ७ ५Y माया प्रसारन छतमान ५४ पनस्पति ४य सभा (ते) तसा (समासओ) सपथी(दुविहा पण्णत्ता) मे ॥२॥ ४छ (तं जहा) ते २0 प्रारे छ (पज्जत्तगा.