________________
प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः ३०३ तथाविधानि-एवं प्रकाराणि भवन्ति, तान्यपि सर्वाणि अनन्तजीवत्वेन परिगण्यन्ते, इत्याशयः, अत्रेदं बोध्यम्-एतेषु च पूर्वोक्तेषु केचिदति प्रसिद्धाः, केचित्तु देशविशेषे प्रसिद्धाः सन्ति, ते सर्वेऽपि यथायोज्यं स्वयमूहनीयाः। ६१॥सू० २०॥
मूलम्-जस्ल मूलस्त भग्गस्ल, हिरो भंगो पदीसए । परित्त जीवे उ से मूले, जे यावन्ने तहाविहा ॥१०॥ जस्स कंद स्स. भग्ग स्स, हीरो भंगो पदीसए । परित्तजीवे उ से कंदे जे यावन्ने तहाविहा ॥२॥ जस्स खंघरस भग्गस्स हीरो भंगो पदीसए परित्तजीवे उ से खंधे, जे यावन्ने तहाविहा॥३॥ जीसे तयाए भग्गाए, हीरो भंगो पदीसए। परित्त जीवा तया सा उ, जे . यावन्ना तहाविहा ॥४॥ जस्स सालस्स भग्गस्स, हीरो भंगो पदीसए। परित्तजीवे उ से साले, जे यावन्ने तहाविहा॥५॥ जस्स पवालस्स भग्गस्स, हीरो भंगो पदीसए। परित्तजीवे पवाले उ, जे यावन्ने तहाविहा॥६॥ जस्स पत्तस्स, भग्गस्स हीरो भंगो पदीसए । परित्तजीवे उ से पत्ते जे यावन्ने तहाविहा॥७॥ जस्स पुप्फस्स भगस्स, हीरो भंगो पदीसए। परित्तजीवे उ से पुप्फे, जे यावन्ने तहाविहा॥८॥ जस्स फलस्स भग्गस्स, हीरो भंगो पदीसए । अणंतजीवे फले से उ, जे यावन्ने तहाविहा ॥९॥ जस्स बीयस्त भग्गस्स, हीरो भंगो पदीसए । परित्तजीवे उ से बीए, जे यावन्ने तहाविहा॥१०॥ जस्त मूलस्त कट्टाओ, छल्ली बहुल तरी भवे । अणंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा॥११॥ जस्त कंदस्स कट्टाओ, छल्ली बहलतरीभवे । अणंतजीवा उ सा छल्ली, जे यावन्ना तहाविहा ॥१२॥ जस्स:
पूर्वोक्त साधारणवनस्पतियों में कोई-कोई प्रसिद्ध हैं और कोईकोई देश विशेष में प्रसिद्ध । उन सबको यथायोग्य समझ लेना चाहिए सू०॥२०॥
પૂર્વોક્ત સાધારણ વનસ્પતિમાં કઈ કઈ પ્રસિદ્ધ છે અને કઈ કઈ દેશ વિશેષમાં પ્રસિદ્ધ છે. એ બધા યથા ચોગ્ય સમજી લેવાં જોઈએ. સૂ. ૨૦ |