SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०२ प्रज्ञापनासूत्रे समो भङ्गः प्रदृश्यते, अनन्तजीवः प्रवालः स भवति, ये चाप्यन्ये तथाविधा:एवं प्रकारकाः सन्ति तेऽपि सर्वे अनन्त जीवत्वेन परिगण्यन्ते ॥ ५७ ॥ 'जस्स पत्तस्स भग्गस, समो भंगो पदीसए । अनंतजीवे उ से पत्ते जे यावन्ने तहाविहा' ॥ ५८ ॥ यस्प पत्रस्य भग्नस्य समो भङ्गः प्रदृश्यन्ते, अनन्तजीवन्तु तत् पत्रं भवति, यानि चप्यन्यानि तथाविधानि एवं प्रकाराणि सन्ति, तान्यपि सर्वाणि अनन्त'जीवत्वेन परिगण्यते ॥५८ | 'जस्स पुप्फस्स भग्गस्स, समो भंगो पदीसए । अतजीवे उसे पुप्फे, जे यावन्ने तहाविहा' । ५९ । यस्य पुष्पस्य भग्नस्य समो भङ्गः प्रदृश्यते, अनन्तजीवन्तु तत् पुष्पं भवति, यानि चाप्यन्यानि तथाविधानि एवं प्रकाराणि भवन्ति तान्यपि सर्वाणि अनन्तजीवत्वेन परिगण्यन्ते ॥ ५९ । 'जस्स फलस्स भग्गरस, समो मंगो पदीसए । अनंतजीवे फले से उ, जे यावन्ने तहा विहा' ॥६०॥ यस्य फलस्य भग्नस्य समो भङ्गः प्रदृश्यते, अनन्तजीवं फलं तत्तु भवति, यानि चाप्यन्यानि तथाविधानि । ६० । 'जस्स बीयस्स भग्गस्स, समो मंगो पदीसए । अणंतजीवे उसे बीए, जे यावन्ने तहाविहा' | ६१ | यस्य वीजस्य भग्नस्य समभङ्गः प्रदृश्यते, अनन्तजीवन्तु तद् वीजं भवति, यानि चाप्यन्यानि उसे अनन्तजीव मानना चाहिए । जो भी ऐसे हों उन्हें अनन्तजीव ही जानना चाहिए । टूटे हुए जिस पुष्प का भंग समान दिखाई दे उस पुष्प को अनन्तजीव समझना चाहिए । जो ऐसे हों उन्हें भी अनन्तजीव गिनना चाहिए । टूटे हुए जिस फलका भंग समान दिखाई दे उस फल को अनन्त जीव समझना चाहिए । जो भी ऐसे हों उन्हें भी अनन्तजीव समझना चाहिए । जिस बीज को तोडने से समान भंग दिखाई दे उसे अनन्तजीव (साधारण) समझना चाहिए । जो भी ऐसे हैं वे सब अनन्तजीव हैं । ટુટેલા જે પાદડાના ભગ સમાન દેખાઈ આવે તેને અનન્ત જીવ માનવા જોઇએ. જે કાઇ એવા હેાય તેને અનન્ત જીવજ જાણવા જોઇએ. તૂટેલા જે કુલના ભગ સમાન દેખાઇ આવે તે પુષ્પને અનન્ત જીવ સમજવા જોઇએ. જે એવા હાય તેએને પણ અનન્તજીવ ગણવા જોઇએ. ટુટેલા જે ફળના ભગ સમાન દેખાઈ આવે તે ફળને અનન્ત જીવ સમજવા જોઇએ. જે કેઇ એવાં હાય તેઓને પણ અનન્ત જીવ સમજવાં જોઇએ જે ખીજને તેાડવાથી સમાન ભંગ દેખાઈ આવે તેને અનન્ત જીવ (સાધારણ) સમજવાં જોઈએ. જે કાઇ પણ એવા હાય, તેઓ બધા અનન્ત જીવ છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy