________________
३०४
प्रशापनासूत्रे खंधस्स कटाओ छल्लो वहतरी भवे । अर्थतजीया उसा छल्ली, जे यावन्ना तहाविहा॥१३॥ जीसे लालाए कलाओ, छल्ली बहलतरी भवे । अणंतरजीदा उ सा छल्ली, जे यावन्ना तहाविहा ॥१४॥ जस्स मूलस्प्त कटाओ, छल्ली तणुथयरी भवे। परित्त जीवा उ सा छल्ली, जे यावन्ना नहाविहा ॥१५॥ जस्स कैदस्त कमाओ, छल्ली तणुययरी भवे, परित्तजीवा उ सा छल्ली, जे यावना तहाविहा॥१६॥ जस्त खंधरस कट्राओ, छल्ली तणुययरी भवे । परित्त जीवा उ सा छल्ली, जे यावन्ना तहा विहा ॥१७॥ जीसे सालाए कटाओ, छल्ली तणुययरी भवे । परित्त जीवा उ सा छल्ली, जे यावन्ना तहाविहा १८॥सु.२१॥ ___ छाया-यस्य मूलस्य भग्नस्य हीरो भङ्गे, प्रदृश्यते । परीतजीवं तु तन्मूलम्, ये चान्ये तथाविधाः ॥१॥ यस्य कन्दस्य भग्नस्य, हीरो भङ्गे प्रदृश्यते । परीतजीवस्तु स कन्दः, ये चान्ये तथाविधाः ॥२॥ यस्य स्कन्धस्य भग्नस्य, हीरो भङ्गे प्रदृश्यते। परीतजीवस्तु स स्कन्धः ये चान्ये तथाविधाः॥३॥ यस्याः त्वचो भग्नायाः, हीरो भङ्गे प्रदृश्यते । परीतजीवा त्वक् सा तु, याश्चान्या स्तथाविधाः ॥४॥ यस्य शाखस्य भग्नस्य, हीरो भङ्गे प्रदृश्यते । परीतजीवस्तु स शाखः, ये चान्ये तथाविधाः ॥५॥ यस्य प्रवालस्य भग्नस्य, हीरो भङ्गे प्रहश्यते । परीतजीवः प्रवालस्तु, ये चान्ये तथाविधाः ॥६॥ यस्य पत्रस्य भग्नस्य हीरो भङ्गे प्रदृश्यते । परीतजीवं तु तत् पत्रं, यानि चान्यानि तथाविधानि॥७॥ यस्य पुष्पस्य भग्नस्य, हीरो भङ्गे प्रदृश्यते । परीतजीवं तु तत् पुष्पमू, यानि चान्यानि तथाविधानि ॥८॥ यस्य फलस्य भग्नस्य, हीरो भङ्गे प्रदृश्यते । ___ शब्दार्थ-(जस्स) जिस (सूलस्स) मूल के (भग्गस्स) टूटे हुए को (हिरो) विषमछेद (भंगे) संगप्रदेश में (पदीसए) साफ दिखाई दें (परित्तजीवे) प्रत्येक शरीर जीव वाला (तु) तो (से) वह (मूले) मूल (जे यावन्ने तहाविहा) अन्य जो भी ऐसे हों, उन्हें भी प्रत्येक शरीर समझना चाहिए ॥६॥
शा-(जस्स) २ (मूलस्स) भूगना (भग्गस्स) टुटेखाना (हिरो) विषय छ। (मंगे) मा प्रदेशमा (पदीसए) साप हे आवे (पत्तेयजीवे) प्रत्ये* शरी२
पाणा (त) ता (से) ते (मुले) भूण (जे यावन्ने तहाविहा) ilana 3rg. એવા હોય, તેઓને પણ પ્રત્યેક શરીર સમજવા જેઈએ છે ૬૩ છે -