SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रशापनासो पंता अपि भवन्ति. केचन-'लुक्खफासपरिणया वि-रूक्षस्पर्शपरिणता अपि भवंन्ति इत्येवं वर्णादिभिः सह व्यस्रसंस्थानस्य २० विंशति विकल्पाः सञ्जाताः ___अथ चतुरस्रसंस्थानस्य वर्णादिभिः सह विंशतिं विकल्पानाह-'जे 'संठाणश्रो चउरंससंठाणपरिणया' ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियाण्णपरिणया धि, हालिवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे! ये स्कन्धादयः 'संठाणओ' संस्थानतः 'चउरंससंठाणपरिणया' चतुरस्रसंस्थान परिणतां भवन्ति, 'ते वण्णओ' ते वर्णतः-तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि'-हारिद्रवर्णपरिणता अंपि भवन्ति, केचन-'मुकिल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं चतुरस्रसंस्थानस्य वर्णैः सह पञ्चविकल्पान् उक्त्वा गन्धेन सह विकल्पद्वयमाह --'गंधओ सुब्भिगंधपरिणया वि, दुभिगंधपरिणया वि'-ये स्कन्धादयः संस्थानतश्चतुरस्त्रसंस्थानपरिणता स्तेषां मध्ये केचन-'गंधओ' गन्धतः 'सुभिगंधपरिणया वि' सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह पञ्चविकल्पानाह-रसओ तित्तरसपरिणया वि, कडयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि महुररसपरिणया वि' ये स्कन्धादयः-संस्थानतश्चतुरस्त्रसंस्थानपरिणता स्तेषां मध्ये केचनपुद्गल बीस प्रकार के हैं। ____अब चतुष्कोण पुद्गलों के बीस भेद दिखलाते हैं-जो पुद्गलसंस्थान से चतुष्कोण हैं, उनमें से वर्ग की अपेक्षा कोई कृष्ण, कोई नील, कोई रक्त, कोई पीत और कोई श्वेत वर्णवाले होते हैं अतः वर्ण की अपेक्षा उनके पांच भेद हैं। ___ चतुष्कोण संस्थानवाले पुद्गलों में से कोई सुगंधवाले और कोई दुर्गधवाले होते हैं । अतएव गंध की अपेक्षा उनके दो भेद हैं। આમ વર્ણ આદિ બધાને જોડવાથી વિકેણ સ સ્થાનવાળા પુગલ ૨૦ પ્રકારના છે. હવે ચતુષ્કોણ પુદ્ગલેના ૨૦ ભેદ દેખાડે છે. જે પુગલ સ સ્થાનથી ચતુષ્કોણ છે, તેમાથી વર્ણની અપેક્ષાએ કોઈ કૃષ્ણવર્ણ, કેઈ નીલવર્ણ, કઈ રક્તવર્ણ, કઈ પીતવર્ણ, અને કઈ શ્વેતવર્ણ વાળા હોય છે. તેથી વર્ણની અપેક્ષાએ તેઓના પાચ ભેદ છે ચતુષ્કોણ સંસ્થાનવાળા પુદ્ગલેમાંથી કોઈ સુગન્ધવાળાં અને કઈ દુર્ગન્ધવાળાં હોય છે. તેથી ગંધની અપેક્ષાએ તેઓના બે ભેદ હોય છે. '
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy