SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.९ रूपी अजीवप्रज्ञापना विकल्पानाह-रसओ-तित्तरसपरिणया वि, कडयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि'ये स्कन्धादयः संस्थानतः यस्रसंस्थानपरिणता स्तेपो मध्ये केचन-'रसओ' रसतः 'तित्तरसपरिणया वि' -तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि'-कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' -कपायरसपरिणता अपि भवन्ति, केचन-'अंविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि'-मधुररसपरिणता अपि भवन्ति, इत्येवं व्यस्रसंस्थानस्य रसैः सह पञ्च विकल्पानुक्त्वा स्परौंः सहाप्टौ विकल्पानाह-'फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया चि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतः व्यस्रसंस्थानपरिणता स्तेपां मध्ये केचन-'फासओ'-स्पर्शतः 'कक्खड़फासपरिणया वि'-कर्कशस्पर्गपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता अपि भवन्ति, केचन -'गुरुयफासपरिणया वि'-गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि'-शीतस्पशपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'उप्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरि त्रिकोण संस्थानवाले पुद्गलों में रस की अपेक्षा कोई तिक्त रसबाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुर रसवाले हैं, अतः रसकी दृष्टि से उनके पांच भेद हैं। त्रिकोण संस्थानवाले पुद्गलों में स्पर्श की अपेक्षा कोई कर्कश स्पर्शवाले, कोई कोमल स्पर्शवाले, कोई गुरु रपर्शवाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शवाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं, अतः स्पर्श की दृष्टि से उनके आठ भेद हैं । यो वर्ण आदि सभी से मिलकर त्रिकोण संस्थानवाले ત્રિકેણ સંસ્થાનવાળાં પુગમાં રસની અપેક્ષાએ કઈ તિક્ત રસવાળાં કઈ કટક રસવાળાં, કેઈ કષાય રસવાળા, કોઈ અમ્લ રસવાળાં અને કઈ મધુર રસવાળાં હોય છે. તેથી રસની દષ્ટિએ તેઓના પાચ ભેદ છે. વિકેણ સંસ્થાનવાળાં પુદુગમાં સ્પર્શની અપેક્ષાએ કઈ કઈશ સ્પર્શ વાળાં, કેઈ કેમલ સ્પશવાળાં, કેઈ ગુરૂ સ્પર્શવાળાં, કેઈ લઘુ સ્પર્શવાળાં, કઈ શીત સ્પશવાળાં, કેઈ ઉણુ સ્પર્શવાળાં, કઈ સ્નિગ્ધ સ્પર્શવાળાં, અને કઈ રૂક્ષ સ્પર્શવાળાં હોય છે. તેથી સ્પર્શની દષ્ટિએ તેઓના આઠ ભેદ છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy