SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र. पद १ सू.९ रूपी अजीवप्रज्ञापना 'रसओ तित्तरसपरिणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडयरसपरिणया वि'-ऋटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि'कपारसपरिणता अपि भवन्ति, केचन 'अविलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, इत्येवं चतुरस्रसंस्थानस्य रसैः सह पञ्च विकल्पान् प्रतिपाद्य स्परैः सहाप्टौ विकल्पनाह'फासो कक्खडफासपरिणया वि, मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया गि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयः संस्थानतश्चतुरस्त्रसंस्थानपरिणता स्तेपांमध्ये केचन-'कासओ' स्पर्शतः 'कक्खडफासपरिणया वि'-कर्कशस्पर्शपरिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि' मृदयस्पर्शपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि' गुरुकस्पर्शपरिणता अपि भवन्ति केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्नि, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासपरिणया वि'-उप्णस्पर्शपरिणता अपि भवन्ति, केचन-णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया वि'-रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं वर्णादिभिः सह चतुरस्रसंस्थानस्य विंशति विकल्पा भवन्ति, चतुष्कोण पुद्गलों में रस की अपेक्षा कोई तिक्त, कोई कहुक, कोई कपाय, कोई अम्ल और कोई मधुररसबाले होते हैं, अतएव उनके पांच भेद हैं। चतुष्कोण संस्थानबाले पुद्गलों में स्पर्श की अपेक्षा कोई कर्कश, कोई कोमल, कोई गुरु, कोई लघु, कोई गीत, कोई उष्ण, कोई स्निग्ध और कोई रूक्ष होते हैं । अतएव स्पर्श की दृष्टि से चतुष्कोण पुद्गल आठ प्रकार के होते हैं । इस प्रकार चतुष्कोण संस्थानवाले पद्धल वर्णादि की अपेक्षा बीस प्रकार के हैं। ચતુષ્કોણ પુદ્ગલોમાથી રસની અપેક્ષાએ કેઈ તિક્ત, કઈ કટુક, કઈ કષાય, કેઈ અમ્લ, અને કેઈ મધુર રસવાળાં હોય છે. તેથી તેઓના રસની અપેક્ષાએ પાચ ભેદ હોય છે ચતુષ્કણ સસ્થાનવાળા પુદ્ગલોમાં સ્પર્શની અપેક્ષાએ કઈ કર્કશ સ્પર્શ વાળા, કે કેમલ, કેઈ લઘુ, કેઈ શીત, કેઈ ઉષ્ણ, કેઈ સિનગ્ધ, અને કોઈ રક્ષ સ્પર્શવાળા હોય છે. તેથી સ્પર્શની દષ્ટિએ ચતુષ્કોણ પુદ્ગલ આઠ પ્રકારના હોય છે. આ રીતે ચતુષ્કોણ સ સ્થાનેવાળા પુગલ વર્ણાદિની અપેક્ષાએ કરી २० ४ाना थाय छे.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy