SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रजापनासूत्र चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययसंठाणपरिणया वि२०' आयतसंस्थानपरिणता अपि भवन्ति, तदेवं कपायस्य संस्थानः सह पश्च विकल्पाः, वर्णादिभिस्तु विंशति विकल्पा सम्पादिताः। अथ अम्लरसस्य विंशतिविकल्पान् वर्णादिभिः सह प्रतिपादयति-जे रसओ अंविलरसपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धाइयः 'रसओ' रसतः, 'अविलरसपरिणया' अम्लरसपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन-वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं रोत्या अम्लरसस्य वर्णैः सह पञ्च विकल्पान् प्रतिपाद्य, तस्यैव गन्धेन सह द्वौ विकल्पो आयतसंस्थानरूप परिणत भी होते हैं । इस प्रकार कषायरस परिणमन वाले पद्गलों के संस्थान की अपेक्षा पांच भेद हैं। वर्ण, गंध स्पर्श और संस्थान से इनके बीस भेद हुए। ___ अब अम्लरसवाले पुद्गलों के वीस भेद वर्ग आदि की अपेक्षा से दिखलाते हैं-जो पुद्गल रस की दृष्टि से अम्लरस वाले होते हैं, वर्ण की अपेक्षा उनमें से कोई कृष्णवर्ण परिणमन वाले, कोई नीलवर्ण परिणमन वाले, कोई लालवर्ण परिणमन वाले, कोई पीतवर्ण परिणमन वाले, और कोई शुक्लवर्ण परिणमन वाले होते हैं। इस प्रकार वर्ण की अपेक्षा अम्लरस वाले पुगलों के पांच विकल्प होते है। जो पुद्गल अम्लरस वाले हैं, वे गंध की अपेक्षा से कोई सुगंध અને કઈ આયત સ સ્થાન રૂપ પરિણામ વાળા પણ હોય છે. આ રીતે કષાય રસ પરિણામવાળા પુદ્ગલેના સ સ્થાનની અપેક્ષાએ પાચ ભેદ છે. વર્ણ, ગ ધ, પુશ અને સ સ્થાન વડે એના ૨૦ ભેદ થયા. - હવે ખાટા રસવાળા પુદ્ગલેના ૨૦ ભેદ વર્ણ આદિની અપેક્ષાએ બતાવે છે–જે પુદ્ગલે રસ દષ્ટિથી ખાટા રસવાળા હોય છે. ગની અપેક્ષાએ તેઓમાંથી કોઈ કાળા વર્ણના પરિણામવાળા, કેઈ વાદળી રંગના પરિણામી, કેઈ લાલ રંગના પરિણામવાળા, કોઈ પીળા રંગના પરિણામવાળા, અને કોઈ સફેદ રંગના પરિણામવાળા હોય છે, આ પ્રકારે ૨ ગની અપેક્ષાએ ખાટા રસવાળા પુદ્ગલેના પાચ વિક બને છે. . જે પુદ્ગલ અમ્લ (ખાટા) રસવાળા છે, તેઓ ગંધની અપેક્ષાએ કોઈ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy