SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनी टीका प्र. पद १ सू. ७ जीवादीनां वर्णादिना परस्परसंवेध १०१ 3 अथ तस्यैव स्पर्णैः सहाष्टौ विकल्पान् आह - 'फासओ कक्खडफासपरिया वि' मयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लक्खफासपरिणया वि' ये स्कन्धादयो रसतः कपायरसपरिणता स्तेपां मध्ये केचन - 'फासओ' - स्पर्शतः, 'कक्खड़फासपरिणया वि' कर्कशस्पर्शपरिणता अपि भवन्ति, केचन - 'मउयफासपरिणया वि' - मृदुस्पर्शपरिणता अपि भवन्ति केचन - 'गरुयफासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'सीयफासपरिणया वि' - शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' - उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' - स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन - 'लक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं कपाय - रसपरिणतानां स्कन्धादीनां स्पर्शैः सहाष्टो विकल्पान् प्रतिपाद्य, तेपामेव संस्थानैः सह पञ्चविकल्पानाह - 'संठाणओ परिमंडलसंठाणपरिणया वि वट्टसंठाणपरिणया वितंसठाणपरिणयावि, चउरंसठाणपरिणया वि, आययसंठाणपरिणया वि' २०' ये स्कन्धादयो रसतः कपायरसपरिणता स्तेपां मध्ये केचन - 'संठाणओ'संस्थानतः 'परिमंडलसंठाणपरिणया वि'- परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन - 'वठाणपरिणया वि' वृत्तसंस्थानपरिणता अपि केचन - तंससंठाणपरिया वि' - त्र्यसंस्थानपरिणता अपि भवन्ति केचन - 'चउरंसठाणपरिणया वि' उनमें से कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शचाले, कोई गुरु स्पर्श - वाले, कोई लघु स्पर्शवाले, कोई शीत स्पर्शवाले कोई उष्ण स्पर्शवाले कोई स्निग्ध स्पर्शवाले और रूक्ष स्पर्शवाले भी होते हैं । इस प्रकार कषायरसपरिणत पुद्गल स्पर्श की अपेक्षा आठ प्रकार के हैं । यह कषायरस वाले पुद्गल संस्थान की अपेक्षा पांच प्रकार के हैं, यथा - कोई परिमंडल संस्थान वाले होते हैं, कोई वृत्तसंस्थान वाले, कोई त्रिकोणसंस्थानवाले, कोई समचौरस संस्थान वाले और कोई કશ સ્પવાળાં, કઈ મૃદુ સ્પવાળા, કઇ ગુરૂ સ્પર્શીવાળાં, કાઇ લધુ સ્પર્શીવાળા, કેાઈ શીત સ્પર્શીવાળાં, કઈ ઉષ્ણુ પવાળાં, કોઇ સ્નિગ્ધ સ્પ વાળાં અને કોઇ કઠોર સ્પશવાળા પણ હોય છે. આ રીતે કષાય રસ પરિણત પુદ્ગલા સ્પર્શોની અપેક્ષાએ આઠ પ્રકારના છે. આ કષાય રસવાળાં પુદ્ગલ સ સ્થાનની અપેક્ષાએ પાંચ પ્રકારનાં છે. જેમકે કાઇ પરિમ ડલ સ સ્થાનવાળાં હેાય છે, કાઇ વૃત્તસ સ્થાનવાળા હેાય છે. કઇ ત્રિકોણસ સ્થાનવાળાં હાય છે, કેાઈ સમચેારસ સંસ્થાનવાળાં હાય છે,
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy