SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका प्र, पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवेधः १०३ प्रतिपादयति-'गंधओ सुभिगंधपरिणया वि, दुन्भिगंधपरिणया वि' ये स्कन्धादयो रसतः अम्लरसपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्भिगंधपरिणया वि'-सुरभि गन्धपरिणता अपि भवन्ति, केचन-दुन्भिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं द्वौ विकल्पौ, अथ तस्यैव अम्लरसस्य स्परौंः सहाष्टौ विकल्पान् प्रतिपादयति-'फासओ कक्खडफासपरिणया वि, गुरुयफासपरिणया वि' लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयो रसतः अम्लरसपरिणता स्तेषां मध्ये केचन-'फासओ' स्पर्शतः, 'कक्खडफासपरिणया वि' ककशस्पर्शपरिणता अपि भवन्ति केचन-'मउयफासपरिसया वि'-मृदुकस्पर्गपरिणता अपि भवन्ति, केचन-'गुरुयफासपरिणया वि, गुरुकस्पर्शपरिणता अपि भवन्ति, केचन-लहुयफासपरिणया वि' लघुकस्पर्शपरिणता अपि भवन्ति, केचन-'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति, केचन-'उसिणफासणया चि' उष्णस्पर्शपरिणता अपि भवन्ति, केचन "णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन-'लुक्खफासपरिणया चि-रूक्षस्पर्शपरिणता अपि भवन्ति, इत्येवं रीत्या अम्लरसस्य स्परौं: सहाष्टौ विकल्पान् प्रतिपाद्य तस्य संस्थानैः सह पञ्च विकल्पान् प्रतिपादयतिवाले और कोई दुर्गंध वाले होते हैं । इस प्रकार गंध की अपेक्षा उनके दो भेद हैं। ___ स्पर्श की अपेक्षा अम्लरसवाले पुगलों का परिणमन आठ प्रकार का होता है, यथा-कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शवाले, कोई गुरु स्पर्शवाले, कोई लघुस्पर्शवाले, कोई शीतस्पर्शवाले, कोई उष्णस्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई रूक्ष स्पर्शवाले होते हैं । इस प्रकार आठ स्पर्शी के साथ अम्लरस परिणत पुद्गलों के आठ भेद होते हैं। - अब संस्थानों की अपेक्षा अम्लरस वाले पुद्गलों के पांच विकल्प સુગધવાળાં અને કઈ દુર્ગધવાળાં હોય છે. આ રીતે ગંધની અપેક્ષાએ કરી તેમના બે ભેદ છે. સ્પર્શની અપેક્ષાએ ખાટા રસવાળા પુદ્ગલેનું પરિણામ આઠ પ્રકારનું હોય છે. જેમકે કઈ કર્કશ સ્પર્શવાળાં, કેઈમૃદુ સ્પશવાળાં, કઈ ગુરૂસ્પર્શ વાળાં, કોઈ લઘુ સ્પર્શવાળા, કેઈ શીત સ્પશવાળાં, કેઈ ઉણ સ્પશવાળાં, કઈ સિનગ્ધ સ્પર્શવાળાં, કેઈ રૂક્ષ સ્પર્શવાળાં હોય છે. આ રીતે આઠ સ્પર્શેની સાથે ખાટા રસવાળાં પુદ્ગલેના આઠ ભેદ બને છે. હવે સંસ્થાની અપેક્ષાએ ખાટા રસવાળા પુદ્ગલેના પાંચ વિકલ્પ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy