SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ v४० जीवामिगम चत्तारि देविलया पन्नत्ता, बाहिरियाए परिसाए अदृधुट्टा देविसया पन्नता। वलिस्स ठिई पुच्छा जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नत्ता ? गोयमा! वलिस्त णं बइरोयणिदल दहशेषणरन्नो अभितरियाए परिसाए देवाणं अछुट्ट पलिओवमा ठिई पनत्ता, मज्झिमियाए परिसाए तिन्नि पलिओक्साइं ठिई पन्नत्ता, बाहिरियाए परिलाए देवाणं अड्डाइन्जाइं पलिओकमाई ठिई पन्नता, अभितरियाए परिसाए देवाणं अड्डाइजाइं पलिओवसाइं लिई पन्नत्ता, मज्झिमियाए - परिलाए देवाणं दो पलिओश्माई ठिई पन्नत्ता, बाहिरियाए -परिसाए देवाणं दिवढं पलिओक्नं ठिई पन्नत्ता, सेसं जहा चमरस्त असुरिंदल असुरकुमाररपणो ।।सू० ४७॥ - - छाया-कुत्र खलु भदन्छ ! औत्तराणाममुरकुमाराणां भवनानि प्रज्ञप्तानि, यथा-स्थानपदे यावदवलिा, अत्र वैरोचनेन्द्रो वैरोचनराजः परिवसति यावद्विहरति । दछेः खलु भदन्त ! वैरोचनेन्द्रस्य वैरोचनराजस्य कति पर्पदः प्रज्ञप्ताः ? गौतम ! तिसः पर्षदः प्रज्ञप्ताः बधा-समिता चण्डा जाता, आभ्यन्तरिका 'समिता, माध्यविका चण्डा, वाह्या जाता। बलेः खलु वैरोचनेन्द्रस्य वैरोचनराजस्थाम्यन्तरिकायां पर्पदि कवि देवप्तहस्राणि प्रज्ञाप्तानि माध्यमिक्षायां पर्पदि कति देव सहस्राणि यावद् वाह्यायां पदि कति देवीशतानि मज्ञप्तानि ? गौतम ! बले. खल वैरोचनेन्द्रस्य वैरोचनशजस्याऽऽ एन्तरिकायां पूर्वदि विशतिदेवसहस्राणि प्रज्ञप्तानि, माध्यमिझायां पदि चतुर्विंशतिर्देवसहस्त्राणि प्रज्ञप्तानि वायायां - पर्ष दि अष्टाविंशविदेवसहस्राणि प्रज्ञप्वाने, आभ्यन्तरिकायां वर्षदि अपञ्चमानि 'देवीशतानि यज्ञप्तानि माध्यमिकायां पदि चत्वारि देवीशतानि मज्ञप्तानि वाइयायां पर्ष दि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि । वः स्थितौ पृच्छा यावद् 'बाहयायां पर्पदि देवीनां भियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! वले खलु वैशेच मेन्द्रस्य वैरोचनराजस्य आभ्यन्तरिकायां पर्पदि देवानाम चतुर्थानि पल्योपगानि स्थितिः प्रज्ञप्ता, माध्यमिकायापदि देवानां त्रीणि पल्योपमानि स्थितिः पज्ञप्ता वायायां पर्षदि देवानाम् अद्धतृतीयानि पल्पोपमानि स्थितिः प्रज्ञप्ता, माध्यमि. का पर्पदि देवीनां द्वे पल्पोएमें स्थितिः प्रज्ञप्ता, वाहूयायां पर्पदि देवीनां द्वध पल्योपमं स्थितिः प्रज्ञप्ता, शेप यथा-चमरस्यासुरेन्द्रस्यासुरराजस्य ।।मू० ४७॥
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy