SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ मेयोतिका टीका नं. ३७.३.४७ औत्तरदिग्वर्त्यसुरकुमारनिरूपणम् ७३९ स्त्राणि । तथा प्रथमार्या देवायुः सार्द्ध पल्योपमानि द्वितीयस्यां देवायुः द्वीपस्योपम तृतीयस्यां देवायुः सार्द्धंकपल्योपमम् देवीनां प्रथमायां द्वचर्षं परयोपम द्वीतीयस्यामेकपलपोम' तृतीयस्यां देवी नामायुर पल्योपमं भवतीति गाथार्थः । ॥ चमर समास्थित देवदेवीनां संख्या स्थिति परिज्ञानकोष्ठकम् आन्तरिका समिता माध्यमिका चण्डा २४००० २८००० समानाम बाह्या जाता ३२००० देवसंख्या देवीसंख्या ३५० ३२० २५० देवस्थितिः सादें द्वे (२||) परोषमे द्वे (२) पल्यो मे सार्दैकं ( १ ॥ ) परयोपमम् देवीस्थितिः साद्ध (१||) परयोपमम् एकं ( १ ) परयोपमम् अर्द्ध (11) परयोपमम् ||० ४६ ॥ दाक्षिणात्यान सुरकुमारान्निरूप्यौत्तरान् असुरकुमारान्निरूपयितुं प्रश्नयन्नाह - 'कहि णं भंते ! उत्तरिल्लाणं' इत्यादि, मूळम् - कहि णं भंते! उत्तरिल्लाणं असुरकुमाराणं भवणा पन्नता जहा ठाणपदे जाव वली, एत्थ णं वइरोयणिंदे वइरोयणराया परिवस जाव विहरइ । वलिस्स णं भंते ! वइरोयणिदस्स वइरोयण रन्नो कइ परिसाओ पन्नताओ ? गोयमा ! तिन्नि परिसा पन्नत्ता तं जहा -समिया चंडा जाया, अभितरिया समिया, मज्झिमिया चंडा, बाहिरिया जाया । बलिस्स णं वइरोयदिस्त वइरोयणरन्नो अभितरियाए परिसाए कइ देव सहस्सा ? मज्झमियाए परिसाए कइ देवसहस्सा, जाव बाहिरियाए परि साए कई देविया पन्नता ? गोयमा ! वलिस्स णं वइरोयणिदस्स वइरोयण रन्नो अभितरियाए परिसाए वीसं देवसहस्ता पन्नत्ता, मज्झिमिया परिसाए चउवीसं देवसहस्सा पन्नत्ता, बाहिरियाए परिसाए अट्ठावी देवसहस्सा पन्नत्ता, अभितरियाए परिसाए अपंचमा देविसया मज्झमियाए परिसाए गाथाओं आ अर्थ पूर्वोक्त रूप से स्पष्ट है। इसका कोष्ठक भी टीका में दिया गया है ||४६ ॥ આ બન્ને ગાથાને અર્થે પૂર્વોક્ત રીતે સ્પષ્ટ જ છે, અને તેનુ કોષ્ટક પણ સંસ્કૃત ટીકામાં આપવામાં આવેલ છે. ! સૂ ૪૬ ૫
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy