SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३.४७ औत्तरदिग्वयंसुरकुमारनिरूपणम् ७४१ टोका-'कहि णं भंते ! उत्तरिल्लाणं असुरकुमाराणं भवणा पन्नत्ता' कुत्र कस्मिन् स्थाने खल्ल भदन्त ! औत्तराणाममुरकुमारदेवानां भवनानि प्रज्ञप्तानिकथितानीति भवनाधिकरणविषयका प्रश्ना, उत्तरयति प्रज्ञापनातिदेशेन 'जहा' इत्यादि, 'जहा ठाणपदे जादवकी' एस्थ ण वइरोयणिदे वहशेयणराया पडिवसई जाव विहरइ' यथा प्रज्ञापनायां स्थानपद-स्थानाख्ये द्वितीये पदे तथा तावद्वक्तव्यं यावलिः, अत्र खल्ल वैरोचन्द्रो वैरोचनराजः प्रतिवसति यावद्विहरति, तहऊर्ध्व मपि तावद्वक्तव्यं याद दिव्यान् भोगयोगान् भुनानो विहरति. इति पर्यन्तं स्थानपदोक्तपाठः संग्राह्यः । इस तरह से दक्षिण दिशा के अनुरकुमारों का निरूपण करके अब सूत्रकार दक्षिण दिशा के असुर कुमारों का निश्पण करते हैं। कहिणं भंते ! उत्तरिल्लाणं असुरकुमारागां असा पण्णता' इत्यादि। टोकार्थ-इसमें गौतम ने प्रभुश्री से ऐसा पूछा है-'कहिणं भंते । उत्सरिल्लाणं असुरकुमाराण भवणा परसा' हे मदत ? उत्तरदिरवर्ती असुरकुमारों के भवन पाहां पर कहे ? उत्तर में प्रभु श्री कहते हैं -'जहा ठाणपदे जाक्ष बली' हे गौतम। प्रज्ञापना के द्वितीय स्थान पद में थलि मकरण तक जैसा कथन किया गया है-बैलाही यहां पर भी कह लेना चाहिये । 'एत्य णं वधरोणि बहरोयणराया परिवलह जाच विहरह यहां वैरोचनेन्द्र वैरोचनराजलि रहना है यावत् दिव्य भोग भोगों को भोगता हुआ रहता है। अब वलि की परिषदा का वर्णन करते हैं 'घलिस्सणं भंते' इत्यादि 'बलिलणं अंत बोणिदस्त वहशेयणरन्नो આ રીતે દક્ષિણ દિશાના અસુરકુમાર દેવોનું નિરૂપણ કરીને હવે સૂત્રકાર उत्तर दिशा असु२४मा२ हेवार्नु नि३५४ ४रे छे 'कहि ण भते ! उत्तरिल्ला ण असुरकुमाराण भवणा पण्णत्ता' इत्यादि ટીકાર્ય–આ સૂત્ર દ્વારા શ્રી ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું छ । 'कहि णं भवे ! उत्तरिल्लाणं असुरकुमाराणं भवणा पण्णत्ता' हे भगवन् ! ઉત્તર દિશામાં આવેલ અસુરકુમારેતા ભવને કયાં કહેવામાં આવેલ છે ? सा प्रश्नाला उत्तरमा सुश्री ४१ छ 'गोयमा ! जहा ठाणपदे जाव वली' હે ગૌતમ! પ્રજ્ઞાપના સૂત્રને બીજા સ્થાન પદમાં બલિ પ્રકરણ સુધી જે પ્રમાણે કહેવામાં આવેલ છે, એજ પ્રમાણે અહીંયા પણ સમજી લેવું જોઈએ. 'एत्थ ण वइरोयणि दे वइरोयणराया परिवाइ जाव विहरइ' मही या वैशय. નેન્દ્ર વૈરોચન રાજ બલિ રહે છે. યાવત દિવ્યભેગેને ભગવતે થકા રહે છે. આ કથન સુધિનું પ્રજ્ઞાપના સૂત્રના સ્થાનપદનું કથન ગ્રહણ કરવું જોઈએ.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy