SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ७०६ जोपामिगमले पतिज्ञातमेव दर्शयति-पढम चउक्क' इत्यादि, प्रथमचतुष्कपरिरयानप्रथमद्वीपचतुष्कपरिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरया-परियपरिमाणमधिकः पोडशैः-पोडशोत्तरै त्रिभिर्योजनशतैः एवमेव, अनेनैव प्रकारेण शेषाणां-द्वीपचतुष्काणां परिरयपरिमाणमधिकं पूर्व पूर्व चतुष्क परिरयपरिमाणात पोडशोत्तरत्रिंशतयोजनाधिकं ज्ञातव्यम्, एतदेवानिमगाथया दर्शयति-'एगोरुय' इत्यादि, एकोरुकपरिक्षेपः-एकोरुकद्वीपोपकक्षित प्रथमद्वीप चतुष्कपरिक्षेपो नवशतानि एकोनपञ्चाशानि-एकोन पञ्चाशदधिकानीत्यर्थः । ततस्त्रिषु योजनशसेषु प्रक्षिप्तेषु 'हयकण्णाणं' इति हयकर्ण प्रभृतीनां चतुर्णा द्वीपानां परक्षेपो भवति, स च द्वादशशतानि पञ्चपटानि-पञ्चपष्टथधिकानि । तत्रापि त्रिषु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आयसगुहागं' इत्यादि, 'भायं समुहाणं' आदर्शमुख प्रभृतीनाम् तृतीय चतुष्कस्थितानां चतुर्णा द्वीपानां परिरय परिमाणं भवति । तच पञ्चदशयोजनशतानि एकाशीत्यधिकानि । ततो भूयोऽपि त्रिषु योजनशतेषु पोडशोत्तरेषु पक्षिप्तेषु 'आसाहाणं' इति अश्यमुख प्रभृतीनां चतुर्थ चतुष्कस्थितानां चतुर्णा द्वीपानां परिक्षेपा, तद्यथा-अष्टादशयो जनशतानि सप्तनवत्यधिकानि । तेष्वपि त्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु 'आस. नौ सौ गुनचास-९४९ योजन का कहा गया है, इस परिमाण में तीन सौ सोलह-३१६ योजल पिलाने से आगे के द्वितीय.द्वीप चतुष्क के परिरथ का परिमाण आ जाता है इस तरह द्वितीय द्वीप चतुष्क का परिरय परिमाण बारह लौ पैसठ १२६५ योजन का आ जाता है ततीय द्वीप चतुष्क का परिरछ परिमाण १२६५, ३१६ जोडने से पन्द्रह सौ इक्यासी १५८१ योजन का परिरय परिमाण आ जाता है १५८१ योजनों में ३१६ जोड देने से चतुर्थ द्वीप चतुष्क का परिरय परिमाण निकल जाता है और यह अठारह सौ सतानवे १८९७ योजन्म का होता है। इसमें ३१६ ૯૪૯ નવસો ઓગણ પચાસ યોજનાનું કહેલ છે. આ પરિમાણમાં ૩૧૬ ત્રણ સે સોળ જન મેળવવાથી આગળના બીજા દ્વીપ ચતુષ્કનું પરિરય પરિમાણ આવી જાય છે. આ રીતે બીજા દ્વીપ ચતુષ્કનું પરિરય પરિમાણુ બારસ પાંસઠ ૧૨૬૫ જનનું થઈ જાય છે. ત્રીજા દ્વિીપ ચતુષ્કના પરિરયનુ પરિમાણ ૧૨૬૫ બારસો પાંસઠમાં ૩૧૬ ત્રણસે સોળ ઉમેરવાથી ૧૫૮૧ પંદરસો એકાશી જનનું પરરય પરિમાણ આવી જાય છે. ૧૫૮૧ પંદરસો એકાશી એજનમાં ૩૧૬ ત્રણસો સોળ ઉમેરવાથી ચેથા દ્વીપ ચતુષ્કનું પરિરય પરિમાણ નીકળી આવે છે. અને આ ૧૮૯૭ અઢારસો સત્તાણુ ચોજનનું થાય છે. તેમાં ૩૧૬
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy