SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ قاف प्रमेयद्योतिका टीका प्र.३ उ.३ सू.४४ हयकर्णद्वीपनिरूपणम् कन्नाणं' अश्वकर्ण प्रमुखाणां चतुर्णा द्वीपानां परिक्षेपो भवति तद्यथा-द्वाविंशति योजनशतानि त्रयोदशानि त्रयोदशाधिकानि । ततो भूयोऽपि त्रिपु योजनशतेषु पोडशोत्तरेषु प्रक्षिप्तेषु उल्कामुखपरिरथः, उल्कामुख द्वीपचतुष्कपरिरयपरिमाणं भवति तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि,-एकोनत्रिंशदधिकानि । ततः पुनरपि त्रिषु योजनशतेषु द्वीपोडशोत्तरेषु प्रक्षिप्सेषु घनदन्तद्वीपानां घनदन्त प्रमुखसप्तमद्वीप चतुष्कस्य परिक्षेषः, तघया द्वे सहले अष्टौशतानि पञ्चचत्वारिशानि पञ्चचत्वारिंशदधिकानि, 'विसेसमहिओ' इति पदमन्तेऽभिस्तित्वात् सर्वत्रापि अभिसम्बन्धनीयम् तेन सर्वत्रापि किश्चिद्विशेषाधिकमुक्तरूप परिरयपरिमाणं ज्ञातव्यमिति ॥६॥ तदेवमेते मन्दरपर्वतस्य दक्षिणे हिमवति पर्वते चतमुष्वपि विदिक्षु व्यवस्थिताः सर्वसंख्ययाऽष्टाविंशति द्वीपाः। जोड देने पर पंचम द्वीप चतुष्क का परिरण परिमाण निकलता है और यह बाइस सौ तेरह २२१३ योजन का होता है इस परिस्थपरिमाण में ३१६ जोडने पर छठवें द्वीप चतुष्क का परिश्यपरिमाण पचीस सौ गुनतीस २५२९ योजन का आ जाता है इसी तरह छठवें द्वीप चतुष्क के परिरयपरिमाण में ३१६ जोडने पर सातवें दीप चतुष्का का परिस्थपरिमाण आ जाता है और यह कुछ अधिक २८४५ योजन का होता है परिरय के प्रत्येक चतुष्क परिमाण ले 'कुछ अधिक' ऐसा विशेषण लगाना चाहिये गा० ॥६१॥ ये अन्तर्वीप अट्ठाईस हैं और मन्दर पर्वत के दक्षिण भाग में हिमवत पर्वत की चारों विदिशाओं में अर्थात् उसके चारों कोनों पर है। ત્રણસે સોળ ઉમેરવાથી પાંચમાં દ્વિીપ ચતુષ્કના પરિચયનું પરિમાણ નીકળી આવે છે. અને તે ૨૨૧૩ બાવીસો તેર જન થાય છે. તેમાં ૩૧૬ ઉમેરવાથી છઠા દ્વિીય ચતુષ્કના પરિરયનું પરિમાણ ૨૫૨૯ પશ્ચીસસો ઓગણત્રીસ જનનું થઈ જાય છે. એજ રીતે છઠા દ્વીપ ચતુષ્કો પરિચય પરિમાણુ ૩૧૬ ઉમેરવાથી સાતમા દ્વીપ ચતુષ્કના પરિરયનું પરિણામ આવી જાય છે. અને તે કંઈક વધારે ૨૮૪૫ એજનનુ થાય છે. પરિરયના દરેક ચતુષ્કના પરિમાણથી કંઈક વધારે એમ વિશેષણ લગાવવું જોઈએ કે ગા. ૬ છે આ અંતર દ્વીપે અડયાવીસ છે અને મંદર પર્વતના દક્ષિણભાગમાં હિમવંત પર્વતની ચારે વિદિશાઓમાં અર્થાત્ તેના ચારે ખૂણા પર છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy