SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ६८२ जीवामिगमसूत्रे छाया-कुन खलु भदन्त ! दाक्षिणात्यानासाभापिकमनुष्याणाम् आभाषिक द्वीपो नाम द्वीपः प्रजातः ? गौतम ! जम्बूद्वीपे द्वीपे मंदरस्स पर्वतस्य दाक्षिणेन क्षुद्रहिमश्तो वर्षधरपर्वतस्य दक्षिणपौरस्त्यात् चरमान्तात् लवणसमुद्रं त्रीणियोजनशतानि अवगाह्य अत्र खलु आयापिक मनुष्याणाम् आपिकद्वीपो नाम द्वीपः पज्ञशः । शेषं यथा एकोरुकाणां निरवशेष सर्वम् । कुत्र खलु भवन्त ! दक्षिणात्यानां वैशालिक मनुष्याणां पृच्छा मौतम | जस्ट्टीपे द्वीपे मदरस्य पर्वतस्य दक्षिणेन क्षुद्रहिमबलो वर्षधरपर्वतस्य दक्षिणपाश्चात्यच रातात् लवणसमुद्रं त्रीणि योजनशतानि शेएं यथा ए को रुकाणाम् । कुन खलु दन्त ! दक्षिणात्यानां नागोलिक मनुष्रणां पृछा, गौतम ! जस्बृद्वीपे द्वीपे मदररय पतस्य दक्षिणेन क्षुद्रदिमरतो र पंधरपर्वतस्य उत्तरपाश्चात्यात चरमान्तात् लवणसमुद्रं त्रीणि योजनशतानि० शेष यथा एकोरुकमनुष्याणाम् ।।मु० १३॥ टीका-एको रुकमनुष्याणां स्वरूपादिव मुपये आमापिकमनुष्याणां स्वरूपा. दिकमुपश्र्णयितुं प्रश्नयनाइ-'कहि णं भते !' इत्यादि । 'कहिण भंते ! दाहिजिल्लाणं भामासिवमणुरसाणं' हुन रूलु भवन्त । दाक्षिणात्यानामामापिक मनुष्याणाम् 'आभासियदीवे पाम दीवे पणत्ते' आभाविपद्वीपो नाम द्वीप: घज्ञप्त:-कथितः, इति मन:, भगवालाह-गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'जबुद्दीवे दीवे' जरबृढीपे द्वीपे 'मंदररा-पच्चर रस दाहणेणे' मन्दरस्य पर्वतस्य दक्षिणेन-दक्षिणयां दिशि 'चुल्लहिमवंतस्स चासहरपब्वयस्स' क्षुद्रहिमवतो वर्षधर पर्वतस्य 'दाहिणपुरस्थिमिल्लाओ परिमंताओ' दक्षिणपौरस्त्यात् आग्नेयकोणात् 'कधि णं संते ! बाहिणिल्लाणं आभासिन मणुम्लाण' इत्यादि। टीमार्थ-हे भदन्न । दक्षिण दिशा के आभापिक मनुष्यों का आभाषिक नामका द्वीप कहां पर है ? उत्तर में प्रभु श्री कहते है'गोयमा जवुद्दीवे दीके मंदर स्स पवधस्स दाहिणे णं चुल्लहिमवंतस्स घासहर पधस्स दाहिण पुरथिमिल्लामो परिमंताओ' हे गौतम ! इस जम्बूद्वीप में मन्दर पर्वत की दक्षिण दिशा में क्षुद हिमवंत नाम का बडा सुंदर पर्वत है उसके दक्षिण पोरस्य अग्नि कोण के चरमान्त से 'कक्षिण भते ! दाहिणिल्छीण' आमानियमणुस्त्राण' त्यादि ટીકાર્થ– હે ભગવન્ દક્ષિણ દિશાના આભાષિક મનુષ્યને આભાષિક नाभन द्वीप या मा छे १ मा प्रश्न उत्तम प्रभुश्री हे छे 'गोयमा ! जंबुद्दीवे दीवे म दरस्स परयस्त दाहिणेणं चुल्लहिमवंतस्स बासहरपव्ययस्स दाहिणपुरथिमिल्लाओ चरिम ताओ' गीतम! भाद्वीपमा म२५ तनी क्षिय દિશામાં ક્ષુદ્રહિમાવંત નામને સુંદર પર્વત છે. તેના દક્ષિણ પરત્વ અગ્નિ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy