SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ૬૨ जीवाभिनमसूत्रे एतेषां तु पदानां कार्यस्थिति भवतीति ज्ञातव्या' इतिच्छाया । द्वाविंशति द्वारनामानि यथा - प्रथमं जीवद्वारम् १ एवं गतिद्वारम् २, इन्द्रियद्वारम्३, फायद्वारस्४, योगद्वार ५ वेदद्वारम्६, कपायद्वारम् ७, लेश्याद्वारम्८, सम्यक्त्वद्वारम्९, ज्ञानद्वारम् १०, दर्शन द्वारम् ११, संयतद्वारम् १२, उपयोगद्वारम् - १४, भापकद्वारस् १५ परीव (परिमित) द्वारम् १६, पर्याप्रम् १७ सूक्ष्मद्वारम् १८ स ज्ञेद्वारम् १९ भवसिद्धिकद्वारम् २०, अस्तिकायद्वारम् २१ चरमद्वारम् २२|| तत्र प्रथमं जीवद्वारं व्याचष्टे - 'जीवेणं भंते ! जीवेत्ति कालओ केवचिरं होई' जीवः खलु भदन्त ! जी । इति कालतः क्रियच्चिरं भवति अथ कार्यस्थितिरिति शब्दस्य कोऽर्थः ? तत्रोच्यते कायोनाम जीवस्य विवक्षितः सामान्यरूपी वा पर्यायविशेषस्तस्मिन् स्थितिरिति कार्यस्थितिः, इदमुक्तं भवति यस्य वस्तुनो येन पर्यायेण जीवत्वलक्षणेन पृथिवीकायादित्वलक्षणेन वा आदिश्यते व्यवच्छेदेन यद् भवसिद्धिक २०, अस्तिकाय २१ और चरम २२ इनमें प्रथम जीव द्वार को कहते हैं- 'जीवे णं भंते । जीवेत्ति कालो केवच्चिर होह' हे भदन्त ! जीव जीवरूप से कितने काल तक रहता है ? अर्थात् जीव की कार्यस्थिति का काल कितना है ? कायस्थिति शब्द का अर्थ ऐसा है-जीव की सामान्य रूप अथवा विशेष रूप जो विवक्षित पर्याय है उसका नाम काय है इस काय में जो स्थिति है वह कावस्थिति है ऐसा कार्यस्थिति शब्द का अर्थ है भवस्थिति में वर्तमान अच की स्थिति गृहीत होती है और कार्यस्थिति में जब तक जीव अपनी जीवन रूप पर्याय से युक्त रहता है तब तक की वह स्थिति विवक्षित हुई है प्रकृत में जीव की कार्यस्थिति पूछी गई है सो અસ્તિકાય ૨૧, અને ચરમ ૨૨, આમાં પહેલાં જીવદ્વારનું કથન કરવામાં आवे छे, 'जीवेण भते ! जीवेत्ति कालओ केवश्चिर होह' डे लगवन् व જીવાણાથી કેટલા કાળ સુધી રહે છે અર્થાત્ જીવની કાયસ્થિતિનેા કાળ કેટલેા છે ? કાયસ્થિતિ શબ્દને અથ એવા છે કે સામાન્યપણાથી કે વિશેષ પણાથી જીવની જે વિવક્ષિત પર્યાય છે તેનુ નામ કય છે. આ કાયમાં જે સ્થિતિ છે, તે ક યસ્થિતિ કહેવાય છે. આ પ્રમાણે કયસ્થિતિ શબ્દના અ થાય છે ભવસ્થિતિમાં વમાન ભવની સ્થિતિનું ગ્રહણ થાય છે. અને કાય સ્થિતિમાં જ્યાં સુધી જીવ પેાતાના જીન રૂપ પર્યાયથી યુક્ત રહે છે, ત્યાં સુધીની તે સ્થિતિ નિવૃક્ષિત થઈ છે. આ ચાલુ પ્રકરણમાં છત્રની કાયસ્થિતિ પૂછવામાં આવી છે. તે જે પ્રાર્થેાને ધારણ કરે છે, તે જીવ કહેવાય છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy