SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अमेयधोतिका टीका प्र.३ ३.३ इ.३० समेदपृथिव्या स्थित्यादिनिरूपणम् ४६३ भवनं सा कायस्थितिः । तत्र जीव इति 'पाणधारणे जीति-माणान् धारयति इति जीवा, प्राणाश्च द्विविधाः द्रव्यप्राणाः मात्रमाणाश्च, तत्र द्रव्यमाणा इन्द्रियप्रभृतयः, तदुक्तम्-'पञ्चन्द्रियाणि विविधं बलं च, उच्छास-नि सबथान्य. दायुः । माणाः दशैते भगवनिरुक्तास्तेषां चियोजीकरणं तु हिंसा । १। इति । भावपाणास्तु ज्ञानादयः तः करणभूतैस्तान् आश्रित्य तदपेक्षया मुक्तोऽविमुक्ति स्थितोऽपि जीव जीवति, जीवः जीति, व्यपदिश्यते, तस्य द्रव्यपाणा भावेऽपि जो प्राणों को धारण करता है वह जीव है प्राण द्रध्य प्राण और भाव माण के भेद से दो प्रकार के कहे गये हैं पांच इन्द्रिय मन वचन काय ये तीन बल, आयु और श्वासोच्छ्वाम थे दस द्रण प्राण है एवं ज्ञान दर्शन सुख और वीर्य ये चार भाव प्राण हैं कहा भी है 'पञ्चेन्द्रियाणि त्रिविधं बलंच उच्छ्वास निः श्वोसम्मथान्यदायुः, प्राणा दशैते भगवद्भिक्तास्तेषां शियोजी करणंतु हिंला ॥१॥ 'ज्ञानादयस्तु भाव प्राणा मुक्तोऽपि जीवति सहि' इति । पांच इन्द्रियां श्रोत्रेन्द्रियादि, तथा मनोवल, वचनबल और कायबल ये तीन बल, तथा श्वासोच्छवास और आय, ये दल प्राण कहे गये हैं। यहां पर सामान्य से प्राणों का ग्रहण हुआ है अतः दर प्राण और भाव प्राण इन दोनों का ही ग्रहण आजाता है इस तरह से जब यह विचार किया जाता है कि 'जीव जीवन रूप अवस्था में रुव तक रहता है तो यही प्रभु श्री की ओर से उत्तर मिला है कि हे गौतम ! जीव जीवन रूप अवस्था में सर्वकाल रहता है ऐमा एक भी દ્રવ્ય પ્રાણુ અને ભાવ પ્રાણના ભેદથી પ્રાણ બે પ્રકારના કહેલ છે. પાંચ દિય, મન, વચન અને કાય આ ત્રણ બળ આયુ અને શ્વાસોચ્છવાસ આ દસ દિવ્ય પ્રાણ છે. અને જ્ઞાનાદિ ભાવ પ્રાણ છે. કહ્યું પણ છે કે 'पञ्चेन्द्रियाणि त्रिविध बलंच उच्छवास निःश्वास मथान्यदायुः प्राणा दशते भगवद्भिक्ता स्तेपां वियोजी करणं तु हिंसा ।। ज्ञ'नादयस्तु भावप्राणा मुक्तोऽपि जीवति स हि इति પાંચ ઈદ્રિ શ્રોત્રેન્દ્રિય વિગેરે. તથા મનોબલ, વચનબલ અને કાયબલ આ ત્રણ બલ તથા શ્વાસોચ્છવાસ અને અયુ આ દસ પ્ર ણ કહ્યા છે અહિયાં સામાન્ય પણાથી પ્રાણે ગઠણ કરાયા છે. તેથી દ્રવ્યપ્ર ણ અને ભ વપ્ર ણ આ મને પણ ગ્રહણ થઈ જાય છે. આ રીતે જ્યારે એ વિચાર કરવામાં આવે કે “જીવ જીવન રૂપ અવસ્થામાં કયાં સુધી રહે છે ? તે તેને ઉત્તર પ્રભુશ્રી તરફથી એજ મળે છે કે હે ગૌતમ! જીવ, જીવનરૂપ અવસ્થામાં સદા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy