SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमार चरितम् ॥ टीका ॥ 'तए णं' इत्यादि । ' तर णं ' ततः = मातापित्रोः प्रश्नानन्तरं खलु ' से अमुत्ते कुमारे अम्मापियरी एवं वयासी, सोऽतिमुक्तः कुमारः अम्बा - पितरौ ! एवमवादीत् - ' जाणामि अहं अम्मताओ' जानामि अहं हे अम्बातातौं ! सामान्येन, 'जहा जाएणं अत्रस्सं मरियव्वं' यथा जातेन अवश्यं मर्तव्यम् = यो जायते सोऽवश्यं म्रियते इतिः किन्तु विशेषेण 'न जाणामि अहं अम्मताओ ! ' न जानामि अहं हे अम्वातातौ ! 'काहे ' कदा = कस्मिन् काले, वा, 'कहिं' =कुत्र स्थाने वा, 'क' कथं केन प्रकारेण वा, 'केच्चिरेण ' कियचिरेण = कियता कालेन वा प्राणी मरिष्यतीति । पुनश्च 'न जाणामि अहं अम्मताओ !' न जानामि अहं हे अम्वातातौ ! ' केहिं ' कै: 'कम्माययणेहिं' कर्मायतनैः=कर्मबन्धस्थान हेतुभिः 'जीवा नेरइय-तिरिक्खजोणिय - मणुस्स - देवेसु' Satara तिर्यग्योनिक मनुष्य- देवेषु 'उववज्र्ज्जति' उपपद्यन्ते । परन्तु 'जाणामिणं' जानामि खलु 'अम्मताओ !' हे अम्बातातौ ! 'जहा सएहिं ' यथा स्वकैः 'कम्माययणेहिं' कर्मायतनैः = कर्मबन्धकारणैः 'जीवा नेरइय जाव' जीवा 'नैरयिक यावत् 'उववज्जंति' उपपद्यन्ते । हे मातापितरौ ! जानामि यदुत्पन्नस्य अवश्यमेव प्राणवियोगः, परमेतम्न जानामि कस्मिन् समये, कस्मिन् स्थाने, २२५ मातापिता के ऐसे वचन सुनकर अतिमुक्तक कुमार इस प्रकार बोले- हे मातापिता ! मैं इतना जानता हूँ, जिसने जन्म लिया वह अवश्य मरेगा | परन्तु यह नहीं जानता कि वह किस काल में, किस स्थान में, किस प्रकार और कितने समय के बाद मरेगा । इसी प्रकार हे मातापिता ! यह नहीं जानता कि किन कर्मों द्वारा जीव नरक, तिर्यच, मनुष्य और देवयोनि में उत्पन्न होते हैं, परन्तु इतना अवश्य जानता हूँ कि जीव अपने ही कर्मद्वारा इन योनियों में उत्पन्न होते हैं । हे मातापिता ! मैंने इसीलिये कहा कि जिसको नहीं जानता हूँ उसको जानता हूँ, जिसको जानता हूँ ँ માતાપિતાનાં એવાં વચન સાંભળીને અતિમુકતક કુમારે આ પ્રમાણે કહ્યુ હે માતાપિતા ! હું એટલું જાણું છું-જેણે જન્મ લીધે તે અવશ્ય મરશે. પણ તે નથી જાણતા તે કયા કાલમાં, કયા સ્થાનમાં, કયા પ્રકારે અને કેટલા સમય પછી મરશે. તેવીજ રીતે હું માતાપિતા ! એ નથી જાણતા કે કયાં ક`દ્વારા જીવ નરક, તિર્યંચ, મનુષ્ય અને દેવચેાનિમાં ઉત્પન્ન થાય છે, પણ એટલું અવશ્ય જાણું છું કે જીવ પેતાનાંજ ક દ્વારા એ યેનિયામાં ઉત્પન્ન થાય છે. હું માતાપિતા! મેં એટલા માટેજ કહ્યું કે જેને નથી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy