SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २२६ अन्तकृतदशाङ्गसूत्रे केन प्रकारेण, कियता कालेन वा एप प्राणंवियोगः प्राणिनां भवति । तथा इदमपि न जानामि केन कर्मवन्धकारणेन जीवा नरकगामिनस्तियञ्चो मनुष्या देवाश्च भवन्ति, परमेतज्जानामि यत् स्वकृतकर्मणैव एतासु योनिषु उत्पद्यन्ते इति भावः । 'एवं खलु अहं अम्मताओ !' एवं खलु अहम् हे अम्बातातौ != अस्मादेव कारणात् हे मातापितरौ ! अहं कथयामि 'जं चेव जाणामि तं चेव न जाणामि' यदेव जानामि तदेव नो जानामि, 'जं चेव न जाणामि तं चेव जाणामि' यदेव न जानामि तदेव जानामि । 'इच्छामि णं अम्मताओं!' इच्छामि खलु हे अम्बातातौ ! 'तुम्भेहिं अब्भणुण्णाए जाव पव्वइत्तए' युवाभ्यामभ्यनुज्ञातो यावत्मवजितुम्-युवाभ्यां प्राप्तानुमतिरहं भगवत्समीपे प्रवजितुमिच्छामीति । 'तए णं तं अइमुन कुमारं' ततः खलु तमतिमुक्तं कुमारम् , 'अम्मापियरो' अम्बापितरौ, 'जाहे' यदा ‘नो संचाएंति' नो शक्नुतः 'वहूहिं आघवणाहिं जाव' बहुभिराख्यापनाभिर्यावत् यदा अम्बापितरौ तमतिमुक्तं कुमारं वहुभिराख्यापनादिभिगृहे स्थापयितुं नाशक्नुताम् , तदा तौ अनिच्छयैत्र तद्वचः स्वीकृत्य एवमुक्तवन्तौ 'तं' तद् यदि ते प्रव्रज्येच्छा वर्तते तर्हि 'इच्छामो ते जाया !' इच्छावस्ते जात ! हे पुत्र ! 'एगदिवसमपि राजसिरि पासित्तए' एकदिवसमपि राज्यश्रियं द्रष्टुम् । 'तए णं से अइमुत्ते कुमारे अम्मापिउवयणमणुवत्तमाणे' ततः खलु सोऽतिमुक्तः कुमारोऽम्वापितृवचनमनुवर्तमानः मन्यमानः 'तुसिणीए' तुष्णीका समौनः 'संचिट्टइ' संतिष्ठते । उसको नहीं जानता हूँ । इसलिये मेरी इच्छा है कि आप दोनों की आज्ञा लेकर भगवान महावीर प्रभु के समीप प्रव्रजित होजाऊ । उसके बाद मातापिता अतिमुक्तक कुमार को अनेक प्रकार की युक्तिप्रयुक्तियों के द्वारा संयमके दृढभाव से नहीं हटा सके तब उन्होंने इस प्रकार कहा - हे पुत्र ! हम लोग एक दिन के लिये भी तुम्हारी राज्यश्री को देखना चाहते हैं अर्थात् एक दिन के लिये ही तुम राजा बनो ऐसा चाहते हैं। यह सुनकर अतिमुक्तक कुमार मौन જાણો તે જાણું છું, જે જાણું છું તેને નથી જાણતે, એથી મારી ઇચ્છા છે કે આપ બેઉની આજ્ઞા લઈને ભગવાન મહાવીર પ્રભુની પાસે પ્રત્રજિત થઈ જાઉં. ત્યારપછી માતાપિતાએ તે અતિમુક્તક કુમારને અનેક પ્રકારની યુકિતપ્રયુકિતથી સમજાવ્યા, પણ સંયમના દઢભાવથી તેને ચલિત ન કરી શક્યા. ત્યારે તેમણે કહ્યું- હે પુત્ર! અમે લાકે એક દિવસમાત્રજ તમાર રાજ્યશ્રીને જેવા ચાહીએ છીએ, અર્થાત ફકત એક દિવસ પુરતા તમે રાજા બને એમ ઈચ્છીએ છીએ. આ સાંભળી અતિમુકતક કુમાર મૌન થઈ.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy