SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २०६ अन्तकृतदशाङ्गसूत्रे भक्तं न लभते । 'तए णं' ततः खलु-तदनन्तरम् एतादृशे घोरपरीपहे समुपस्थितेऽपि 'स अज्जुणए अगगारे' सोऽर्जुनकोऽनगारः 'अदीणे' अदीना-दीनतामप्राप्तः, 'अविमणे' अविमनाः वैमनस्यममाप्तः, 'अकलुसे' अकलुपःकलुषभावरहितः 'अणाइले' अनाविला स्वच्छान्तःकरणः 'अविसाई' अविपादी विपादरहितः, पुनः 'अपरितंतजोगी' अपरितान्तयोगी-अपरितान्तश्चासौ योगश्च अपरितान्तयोगः सोऽस्यास्तीति तथाभूतश्च सन् 'अडइ' अटति, 'अडित्ता' अटित्वा 'रायगिहाओ नयराओ पडिनिक्खमइ' राजगृहान्नगरात् प्रतिनिष्क्राम्यति, 'पडिनिक्खमित्ता जेणेव' प्रतिनिष्क्रम्य यत्रैव 'गुणसिलयं चेइयं' गुणशिलकं चैत्यं 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान महावीरः 'जहा गोयमसामी जाव पडिदंसेइ' यथा गौतमस्वामी यावत् प्रतिदर्शयति सोऽर्जुनकोऽनगारो राजगृहनगरानिष्क्रम्य भगवत्समीपे समागत्य गौतमस्वामिवद् भगवन्तं भिक्षायां प्राप्तमशनादिकं प्रतिदर्शयति, 'पडिदंसित्ता' प्रतिदश्य 'समणेणं भगवया महावीरेणं' श्रमणेन भगवता महावीरेण 'अभणुण्णाए' अभ्यनुज्ञातः सन् 'अमुच्छिए' अमूच्छितः आहारासक्तिरहितो 'विलमिव पण्णगभूएणं अप्पाणेणं' विलमित्र पन्नगभूतेन आत्मना 'तमाहारं आहारेइ' तमाहारमाहारयति-यथा भुजङ्गो विलस्य पार्श्वभागद्वयमसंस्पृशन् मध्यभागत एवात्मानं विले प्रवेशयति तथा मुखस्य पार्श्वद्वयस्पर्शरहितमाहारं कण्ठनालाभिमुखं भवेश्याऽऽहारयतीति भावः ॥ मू० १९ ॥ यदि पानी मिलता था तो आहार नहीं। इस प्रकार समय पर रूखा-सूखा जैसा-तैसा भी भोजन मिल जाता, उसे ही अदीन, अविमना, अकलुष, अक्षोभित, अविषादी, तनतनाट आदि विक्षेप भावों से बिलकुल असङ्ग रह कर ले लेते। फिर राजगृह से निकल कर वे गुणशिलक उद्यान में आते और लाये हुए भोजन को श्रद्धापूर्वक भगवान को दिखलाते। बाद में उनकी आज्ञा प्राप्त कर गृद्धि से रहित अर्थात् जिस प्रकार साप बिलमें प्रवेश करता है उसी प्रकार આ પ્રકારે સમય પર સૂકું લખું એવું તેવું પણ ભેજન મળી જતું તેને અદીન, અવિના, અકલુષ, અક્ષેતિ, અવિષાદી, તનમનાટ આદિ વિક્ષેપ ભાવેથી તદ્દન અસંગ રહીને લઈ લેતા. પછી રાજગૃહથી નીકળી તેઓ ગુણશિલક ઉદ્યાનમાં આવતા અને લઈ આવેલ ભેજનને શ્રદ્ધાપૂર્વક ભગવાનને દેખાડતા. બાદમાં તેમની આજ્ઞા મેળવી મૃદ્ધિથી રહિત, એટલે જેમ સાપ દરમાં પ્રવેશ કરે તેમ રાગદ્વેષથી રહિત થઈને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy