SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अर्जुनानगारस्य परकृताक्रोशादिसहनम् . २०५ सोऽर्जुनकोऽनगारः 'तेहिं बहूहिं' तैर्बहुभिः 'इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य' स्त्रीभिश्च पुरुषैश्च दहरैश्च महद्भिश्च युवभिश्च 'आओसेज्जमाणे जाव तालिज्जमाणे आक्रुश्यमानो यावत् तायमानः 'तेसिं मणसा वि' तेभ्यो मनसाऽपि 'अप्पउस्समाणे' अप्रद्विषन् = द्वेषभावमकुर्वन् 'सम्मं सहइ' सम्यक् सहते-मुखाद्यविकारकरणेन मर्पति, 'सम्म खमइ' सम्यक् क्षमतेक्रोधाभावेन, 'सम्मं तितिक्खइ' सम्यक् तितिक्षते - अदीनभावेन, 'सम्म अहियासेइ' सम्यक् अधिसहते = निर्जराभावनया शुद्धान्तःकरणेन सहते, इत्थं 'सम्म सहमाणे खममाणे तितिक्खमाणे अहियासेमाणे' सम्यक् सहमानः क्षममाणः तितिक्षमाणः अधिसहमानः 'रायगिहे णयरे उच्चनीयमज्झिमकुलाई' राजगृहे नगरे उच्चनीचमध्यमकुलानि 'अडमाणे' अटन्- भिक्षाथै परिभ्रमन् 'जइ भने लभइ तो पाणं ण लभइ' यदि भक्तं लभते तदा पानं न लभते. पानं-पानीयम् , 'जइ पाणं लभइ तो भत्तं ण लभइ' यदि पानं लभते तदा और तरुणों से तिरस्कृत यावत् ताडित वे अर्जुन अनगार उन लोगों के ऊपर मन से भी द्वेष नहीं करते, परन्तु उनके दिये हुए आक्रोश आदि परिषहों को समभावसे सहन करने लगे! अर्थात् वे उन परिषह उपसर्ग देनेवालों के प्रति जरा भी क्रोध नहीं करके क्षमाभाव को धारण कर एवं दीनभावसे रहित मध्यस्थ भावना में विचरने लगे। तथा निर्जरा की भावना से पवित्र अन्तःकरण होने के कारण सभी परीषहों को अनायास ही सहन करने लगे। इस प्रकार सभी प्रकार के परीषहों को सहन करते हुए उच्चनीचमध्यम कुलों में गृहसामुदानिक भिक्षा के लिये विचरते हुए उन अर्जुन अनगार को यदि कहीं आहार मिलता था तो पानी नहीं, તાડિત થતા તે અર્જુન અનગાર તે લોકેના ઉપર મનથી પણ દ્વેષ નહી કરતા, પરંતુ તેઓના આપેલા આક્રોશ આદિ પરીષહેને સમભાવે સહન કરવા લાગ્યા, અર્થાત તે પરીષહ-ઉપસર્ગ દેવાવાળા પ્રત્યે જરા પણ ક્રોધ લાવ્યા વગર ક્ષમાભાવને ધારણ કરી અને દીનભાવથી રહિત મધ્યસ્થ ભાવનામાં વિચરવા લાગ્યા, તથા નિર્જરાની ભાવનાથી પવિત્ર અંતઃકરણ હોવાને કારણે બધા પરીષહાને અનાયાસે જ સહન કરવા લાગ્યા. આ પ્રકારે બધા પ્રકારના પરીષહાને સહન કરતા થકા ઉચ્ચ, નીચ, મધ્યમ કુલેમાં ગૃહસામુદાનિક ભિક્ષાને માટે વિચરતા તે અર્જુન અનગારને જે ક્યાંક આહાર મળતે તે પાણું ન મળતું, પાછું મળતું તે આહાર ન મળતા.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy