SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २०४ अन्तकृतदशाङ्गसूत्रे खिसंति-दुर्वचनैः कृत्वा तस्मिन् क्रोधमावेशयितुं प्रयतन्ते, गर्हन्ते दोपमाविष्कुर्वन्ति, तर्नयन्ति–तर्जनां कुर्वन्ति-तर्जनीप्रभृत्यगुल्यादिभिर्भीतिमुत्पादयितुं प्रयतन्ते, ताडयन्ति यष्ट्यादिना ताडनां कुर्वन्ति ॥ ० १८ ।। ॥ मूलम् ॥ तए णं से अज्जुणए अणगारे तेहिं बहूर्हि इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आओसेजमाणे जाव तालेजमाणे तेसिं मणसा वि अप्पउस्समाणे सम्मं सहइ, सम्म खमइ, सम्म तितिक्खइ, सम्म अहियासेइ, सम्म सहमाणे खममाणे तितिक्खमाणे अहियासमाणे रायगिहे णयरे उच्चनीयमज्झिमकुलाइं अडमाणे जइ भत्तं लभइ तो पाणं ण लभइ, जइ पाणं लभइ तो भत्तं न लभइ । तए णं से अज्जुणए अणगारे अदीणे अविमणे अकलुसे अणाइले अविसाई अपरितंतजोगी अडइ, अडित्ता रायगिहाओ नयराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिदंसेइ, पडिदंसित्ता समणेणं भगवया महावीरेणं अब्भणुण्णाए अमुच्छिए बिलमिव पण्णगभूएणं अप्पाणेणं तमाहारं आहारेइ ॥ सू० १९ ॥ ॥टीका ॥ _ 'तए णं' इत्यादि । 'तए णं से अज्जुणए अणगारे' ततः खलु लगे, कोई उनको खिजाने की कोशिश करने लगे, कोई उनके दोषों का उद्घाटन करने लगे, कोई तर्जना करने लगे और कोई उन्हें लाठी ईटे आदिसे मारने लगे ॥ सू० १८ ॥ . उन बहुत सी स्त्रियों से, पुरुषों से, बच्चों से, वृद्धों से, અનાદર કરવા લાગ્યા, કેઈ નિદા કરવા લાગ્યા કે તેમને ખીજવવાની કેશિશ કરવા લાગ્યા, કે તેમના દેનું ઉદ્દઘાટન કરવા લાગ્યા, કેઈ તર્જના કરવા લાગ્યા અને કેઈ લાકડી ઇંટ આદિથી મારવા લાગ્યા. (સૂ) ૧૮ ) અનેક સ્ત્રીએથી, પુરુષોથી, બાળકેથી, વૃદ્ધોથી અને યુવકેથી તિરસ્કૃત અને '
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy