SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशामत्रे सजायं' तमणीयसकुमारं सातिरेकाष्टवर्पजातम्, अतिरेको वृद्धिस्तेन सहितानि सातिरेकाणि, तानि च अष्टवर्षाणि च सातिरेकाष्टवर्षाणि तानि जातः प्राप्तस्तम् , किंचिदधिकाप्टवर्पमित्यर्थः । । - अम्बापितरौ-मातापितरौ, 'कलायरिय जाव भोगसमत्थे जाण यावि होत्था' कलाचार्य यावद् भोगसमर्थों जातश्चापि आसीत् , यावत्पदादयमभिमायो गृह्यते--मातापितरौ किंचिदधिकाप्टव तमणीयसकुमारं कलाचार्यसमीपे द्वासप्ततिकलाः शिक्षयितुं प्रेपितवन्तौ । अनन्तरं समधिगतसकलकलवायं कुमारः सांसारिकभोगसमर्थश्चाभूत् , ततः खलु, 'तं अणीयसं कुमारं उम्मुक्कवालभावं' तमणीयसं कुमारम् उन्मुक्तबालभावम् , उन्मुक्तः परित्यक्तो वालभात्रो बाल्यं येनाऽसौ तम्-परित्यक्तवालत्वम् , यौवने परिधृतपदमित्यर्थः, ज्ञात्वा अम्बापितरौ, 'सरिसियाणं सरिसब्बयाणं सरिसतयाणं' सदृशीनां सदृशवयस्कानाम् अवस्थादिभिः सदृशीनामित्यर्थः सहशत्वचाम्=समानत्वचावतीनाम् 'सरिसलावण्णरूवजोव्वणगुणोववेयाणं' सदृशलावण्यरूपयौवनगुणोपपेतानाम्-सदृशा ये लावण्यरूपयौवनगुणास्तैरुपपेतास्तासाम् , लावण्यं कान्तिः; रूपमाकृतिः, यौवनं युवावस्था, गुणाः सौशील्यादयः; एतैः समानानामित्यर्थः, सदृशेभ्यः कुलेभ्य आनीतानाम्, 'चत्तीसाए इभवरकण्णगाणं द्वात्रिंशत इभ्यवरकन्यकानाम् - इभ्यानाम् इभ्यश्रेष्ठिनां वराः श्रेष्ठा याः कन्यकाः अणीयससेनकुमार को मातापिता ने कलाचार्य के समीप कलाओं का अध्ययन करने के लिये भेजा। इसके बाद वह यालक सभी कलाओं में पारंगत होगया। और युवावस्था को पाया। - उस अणीयससेन कुमार को यौवनावस्था से युक्त देखकर मातापिताने समान वय, समान त्वचा, और समान लावण्य रूप यौवन एवं सुशीलता आदि गुणों से युक्त सदृश कुलों से लायी પિતાએ કલાચાર્યની પાસે કલાઓનું અધ્યયન કરવા માટે કર્યો. પછી તે બાળક યુવાવસ્થા પ્રાપ્ત કરી બધી કળાઓમાં પારંગત થયે. તે અણીયસેનકુમારને યુવાવસ્થાથી યુક્ત જઈને માતાપિતાએ સમાનવાય, સમાનત્વચા, સમાન લાવણ્ય, રૂપ, યૌવન એવં સુશીલતા આદિ ગુણેથી યુક્ત
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy