SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् चरणसमन्वित इत्यर्थः । 'पंचधाईपरिक्खित्ते' पञ्चधात्रीपरिक्षिप्तः-पञ्चधात्रीभिः= पञ्चप्रकाराभिर्धात्रीभिः परिक्षिप्त परिवेष्टितः-परिपालित इति यावत् । तद्यथा, 'खीरधाई १ मंजणधाई २, मंडणधाई. ३, कीलावणधाई ४, अंकधाई ५' क्षीरधात्री, मज्जनधात्री, मण्डनधात्री, क्रीडनधात्री, अङ्कधात्री। यथा दृढप्रतिज्ञा दृढपतिज्ञकुमारवत्सर्ववृत्तान्तो विज्ञेयः, 'जाव' यावत् , 'गिरिकदरमल्लीणेच चंपगवरपायवे' गिरिकन्दरालीन इव चम्पकवरपादपः-गिरिकन्दरे पर्वतगुहायाम् 'अल्लीणः' आलीना=स्थितः-गिरिकन्दरालीनः-पर्वतगुहायां परिरक्षित इत्यर्थः, 'गिरिकन्दरमल्लीण' इत्यत्र मकार आपत्वात् , चम्पकवरपादप . इव-मनोहरचम्पकतरुरिव 'सुहं सुहेणं परिवडइ' सुखं सुखेन परिवर्धते-सुखं यथा स्यात्तथा सुखेनाऽनायासेन वृद्धि प्राप्नोतीत्यर्थः ॥ सू०२॥ . ॥ मूलम् ॥ .. तए णं तं . अणीयसकुमारं सातिरेगअट्टवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाए यावि होत्था। 'तए णं तं अणीयसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरिसयाणं सरिसबयाणं सरिसतयाणं सरिसलावण्णरूवजोवणगुणोववेयाणं सरिसेहितो कुलेहितो आणिल्लियाणं वत्तीसाए इब्भवरकण्णगाणं एगदिवसे पाणिं गेण्हावेंति ॥सू० ३॥ ॥ टीका ॥ - 'तए णं' इत्यादि । ततः खलु 'तं अणीयसकुमारं सातिरेगअट्टवातथा वह क्षीरधात्री, मजनधात्री, मण्डनधात्री, क्रीडनधात्री और ... अङ्कधात्री, इन पाँच प्रकार की धाइमाताओं से दृढप्रतिज्ञ कुमार के समान सर्वदा प्रतिपालित होकर पर्वतगुहा में लीन मनोहर चम्पक लता के समान सुख से बढ़ने लगा ॥ सू० २ ॥ ..... उसके बाद आठ वर्ष से कुछ अधिक उमर हुई तव उस ન હતું, તથા તે ક્ષીરધાત્રી, મજજનધાત્રી. મન્ડનધાત્રી. કીડનધાત્રી, અને અંકધાત્રી એ પાંચ પ્રકારની ધાઈમાતાઓથી દઢપ્રતિજ્ઞકુમારની પેઠે સર્વદા પ્રતિપાલિત થઈ પર્વતગુહામાં લીન મહર ચંપકલતાની જેમ સુખથી વધવા લાગે (સૂ) ૨ ) '; ત્યારબાદ આઠ વર્ષથી અધિક ઉમર થયા પછી તે અણુયસેન કુમારને માતા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy