SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अणीयससेनवर्णनम् पुज्यस्तासाम् 'एगदिवसे' एकदिवसे एकस्मिन् दिवसे पाणिं ग्राहयतो= विवाहं कारयत इत्यर्थः ॥ मू० ३॥ विवाहानन्तरमणीयसकुमारस्य मोक्षावधिचरितं वर्ण्यते । ... तए णं से नागे गाहावई अणीयसस्स कुमारस्स इमं एयारूवं पीइदाणं दलयइ, तंजहा-बत्तीसं हिरणकोडीओ. जहा महब्बलस्स जाव उप्पिं पासायवरगए फुट्टमाणेहि मुइंगमथएहिं भोगभोगाइं मुंजमाणे विहरइ । तेणं कालेणं तेणं समएणं. अरहा अरिटनेमी जाव समोसढे, सिरिवणे उज्जाणे अहापडिरूवं उग्गहं जाव विहरइ । परिसा णिग्गया। तए णं तस्स अणीयसस्स कुमारस्स महया जणसहं, जह गोयमे तहा, नवरं सामाइयमाइयाइं चोदस पुबाई अहिजइ, वीसं वासाइं परियाओ, सेसं तहेव जाव सेतुंजे पवए मासियाए संलेहणाए जाव सिद्धे । एवं खल जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्य अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमढे पण्णत्ते ॥ सू० ४ ॥ : ॥ टीका ॥ 'तए णं इत्यादि । ततः खल् स नागनामा गाथापतिः अणीयसाय कुमाराय, 'इमं एयारूवं पीइदाणं दलयइ' इदमेतद्रूपं प्रीतिदानं ददातिइद-पुरो वक्ष्यमाणम् , एतद्रूपम् एतत्स्वरूपम् वक्ष्यमाणसंख्यकं भीतिदानं .हुई इभ्य अष्ठियों (सेठों) की विवाह योग्य बत्तीस कन्याओं के साथ एक दिन में उसका विवाह कर दिया ॥ सू० ३ ॥ .. विवाह के बाद नागगाथापतिने सोना चादी आदि का बत्तीस करोड अणीयससेन कुमार के लिये प्रीतिदान दिया, जैसे એવાંજે કુળમાંથી લાવેલી ઇભ્ય શ્રેષ્ઠિઓ (શેઠે)ની વિવાહ બત્રીસ કન્યાઓની साथे मे४.४ हिवसमा तनां न शीघi. (सू० 3) .. . ... વિવાહ પછી નાગ ગાથાપતિએ સેનું મણિમુકુટ આદિથી યુક્ત બત્રીસ બત્રીસ કરોડનું અણીયસેનકુમારને માટે પ્રીતિદાન આપ્યું, જેમ મહાબલને માટે તેના
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy