SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ___ अगारधर्मसञ्जीवनी टीका अ १ समयमरूपणा मस्तीति, कलाना=समयादीना समूह इति वा कालः । वस्तुतस्तु वदृणालखणो कालो' इति भगवद्वचनात् कलयति-नवजीर्णादिरूपतयामवर्तयति वस्तुपर्यायमिति कालस्तस्मिन । तस्मिन् हीयमानलमणे समये सम्=सम्यक अयते-गन्तीति समयो-ऽवसरस्तग्गिन् । ___ अथ समयप्ररूपणां व्याचक्षे, तथाहि___ प्रयोगज्ञको दी जान• कर्मपारगो वलतारुण्यादिविशिष्टगुणोपेतस्तन्तुवायदारक पटगाटिकादिक गृहीत्वाऽतित्वरितमेकहस्तममाणित युगपदिव स्फाटयति, तत्र सख्याततन्तूना समुदय-समिति-समागमेन पटादिनिप्पधते, तेषु च कलाओ (समयो) के समूहको काल करते हैं, किन्तु भगवानने निश्चय -कालका वर्तनारूप लक्षण कहा है। अर्थात् जो द्रव्यकी पर्यायोंको नयी पुरानी करता है वही निश्चय काल हैं। जो सम्यक् प्रकारसे चला जा रहा है-चीत रहा है उसे समय कहते है। समयकी प्ररूपणा इस प्रकार हैप्रयोगका जानकर, कामको पूरा कर डालनेवाला, बलवान जवान और अत्यन्त निपुण ततुवाय (जुलाहे) का लडका वस्त्र या साड़ी आदिको पकड कर हनना जरदी फाड डालता कि देखनेवालोंको ऐसा प्रतीत होता है मानो सारा का सारा कपडा एकही साथ फाड डाला है, किन्तु ऐसा नहीं होता। सख्यात तन्तुओंसे कपड़ा बनता है और जब સમૂડને કાળ કહે છે, ૫ તુ ભગવાને નિશ્ચય–કાળનું વર્તનારૂપ લક્ષણ કહ્યું છે અર્થાત-જે દ્રવ્યની ખ્યને નવી જુની કરે છે તે નિશ્ચયકાલ છે જે સમ્યફ પ્રકારે ચાલી રહ્યો છે, તેને સમય કહે છે સમયની પ્રાપણું આ પ્રમાણે છે – પ્રયેગને જાણકાર, કમને પૂરું કરી નાખનાર, બળવાન, જુવાન અને અત્યત નિપુણ વણકરને કરે વસ્ત્ર યા સાડી આદિને પકડીને એટલી ઉતાવળથી ફાડી નાખે કે જેનારાઓને એમ જ પ્રતીત થાય કે આખુ ને આખુ કપડુ એકી સાથે ફાડી નાખ્યુ છે, પરંતુ એમ થતુ નથી એ ખ્યાત હતુઓનું કપડું બને છે, र 'तस्य समूह' इत्यण, एव च “साना समूह काम, वकाना समूहो राम" मित्यादाविर नपुसस्त्वस्यौचित्येऽपि रूढे शिष्टप्रयोगाच लोकत पुस्त्वम् , तथाचोक्ताम्-“लिङ्गमगिष्य लोकाश्रयत्वाल्लिङ्गम्य" इति । २ 'वर्तनालझण काल' इतिच्छाया ।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy