________________
२२
उपासकदशासूत्रे
-
अगारधम्म दुवालमहि आइरसह, तजहा-पच अणुब्वयाइ, तिणि गुणव्वयाइ, चत्तारि सिखावयाइ । पच अणुन्वयाह, तजहा-यूलाओ पाणाइबायाओ वेरमण, धूलामो मुसाबायाओ वेरमण, यूलाओ अदिनोदाणाओ वेरमण, सदारसतोसे, इच्छापरिमाणे । तिणि गुणन्वयाइ, तजहा -अणत्थदडवेरमण, दिसिव्वय, उपभोगपरिमोगपरिमाणं । चत्तारि सिपिग्वावयाइ, तजहा-सामाइय, देमागामिय, पोसहोववासे, अतिरिसविभावे, अपच्छिम मारणतिय-सलेहणा-झूसणा-राहणा, अयमाउसो ! अगारसामइए धम्मे पण्णत्त, एयस्म धम्मस्म मिक्खाए उवहिए समणोवासए वा समणोयासिया वा विहरमाणे आगाए आरा हा भवई" इति ।
१ छाया-अगारधर्म द्वादशविधमाख्याति, तद्यथा-पञ्चाणुप्रतानि, त्रीणि गुणतानि, चत्वारि शिक्षानतानि । पञ्चाणुवनानि, तद्यथा स्यूलात्माणानिपाता द्विरमणम् , स्थूलान्मृपावादाद्विरमणम् , स्यूलाददत्तादानाद्विरमणम् , स्वदारस न्तोप., इन्चापरिमाणम् । श्रीणि गुणव्रतानि, तद्यथा-अनर्थदण्डविरमणम् , दिग्नतम् , उपभोगपरिभोगपरिमाणम् । चत्वारि शिक्षाप्रतानि, तयथा-सामाअनगार धर्म है । हे आयुष्मन् ! इस धर्मका पालन करनेवाले निग्रन्थ और निर्ग्रन्थी (आर्यिका) भगवान्की आज्ञाके आराधक होते है।
(१) अगार धर्म भगवान्ने बारह प्रकारका कहा है। वह इस प्रका । रसे है-पाच अणुव्रत, तीन गुणव्रत और चार शिक्षाव्रत। पाँच अणु
व्रत ये है-(१) स्थूल प्राणातिपातसे विरमण, (२) स्यूल मृषावादसे विरमण, (३) स्यूल अदत्तादानसे विरमण, (४) स्वदारसन्तोष, (५) इच्छाका परिमाण कर लेना।
तीन गुणव्रत ये है-(१) अनर्थदण्डका त्याग करना, (२) दिशाથવું એ અનગારધમ છે હે આયુશ્મન ' આ ધર્મનું પાલન કરનારા નિર્ચ થ અને નિર્ચ થાઓ (બાયઓ) ભગવાનની આજ્ઞાના આરાધક છે
(૧) અગારધમ ભગવાને બાર પ્રકારને કહ્યો છે, તે આ પ્રમાણે પાચ અણુવ્રત, ત્રણ ગુણવ્રત અને ચાર શિક્ષાનત
' 'પાચ અણુમન આ પ્રમાણે –(૧) - સ્થવ પ્રાણાતિપાતથી વિરમણ, (२) २) भूषापाथा विभए (3) -थून महत्तानथी विभ, () पारस ताप, (૫) ઈછાપરમાણ
ત્રણ ગુણવત આ પ્રમાણે -(૧) અનર્થ દડને ત્યાગ કર, (૨) દિશાઓમા જવા મર્યાદા કરવી, (૩) ઉપભેગ-પરિભેગની મર્યાદા કરવી