________________
अगारधर्मसञ्जीवनी टीम अ १ अनगारागारधर्म निरूपणम्
"जह य परिहीणकम्मा सिद्धा सिद्धार यमुर्विति, तमेव वम्म दुविह आइरखड, तजहा-अगारधम्म, अणगारधम्म च । अणगारधम्मोताव इह सलु सव्वओ सम्वत्ताए मुडे भवित्ता अगाराओ अणगारिय पञ्चयह, मचाओ पाणाडवायाओ वेरमणं, सब्बाओ मुमावायाओ वेरमणं, सव्याओ अदिन्नादाणाओवेरमण, मचाओ मेटणाओ वेरमण, मचाओ परिग्गहाओ वेरमण, सव्याओ राइभोयणाओ वेरमण, अयमाउसो ! अणगारसामहरा धम्मे पण्णत्ते । एयम्स धम्मम्स सिक्खाए टिए निग्गये वा निग्गथी वा विहरमाणे आणा आराहए भवइ ।
१ या-यथा च परिहीणकर्माणः सिद्धा. सिद्धालय सुपयन्ति, तमेव धर्म द्विविधमारयाति, तद्यथा-अगारधर्मः, जनागारधर्मश्च । अनगारवमस्तावदिहखलु सर्वतः सर्वनया मुण्डो भूत्वा, अगाराद् जनगारता माजति, सर्वम्मात् प्राणातिपाताद् विरमणम् (१) सर्वस्मान्मृपावादाद् विरमणम् , (२) सर्वस्माददत्तादानाद् विरमणम् , (३) सर्वस्मानमैथुनाद विरमणम् , (४) सर्वस्मात्परिग्रहाद विरमणम् , (५)सर्वम्माद् रात्रिभोजनाद् विरमणम् , (६) जयमायुष्मन् । अनगारसामयिको धर्म प्रज्ञप्त । एतस्य धर्मस्य शिक्षायामुपस्थितो निन्थो वा निर्गन्थी वा विहरन् आज्ञाया जागको भवति ।
_ "जिससे समस्त कर्माको रसपाकर सिद्ध भगवान् सिद्ध गतिको प्राप्त होतेह वर धर्म दो प्रकारका है-(१) अगारधर्म (२) अनगार धर्म ।
(२) सम्पूर्ण रूपसे (द्रव्य-भावसे) मुण्डित होकर गृहका त्याग कर अनगार-(साबु) पने को प्राप्त होना,-समस्त प्रकारके प्राणातिपातसे विरत हो जाना, सर्व प्रकारके मृपावादसे विरत हो जाना, मन प्रकारके अदत्तादानसे विरत हो जाना, सब तरह के मैयुनोसे विरत हो जाना, समस्त परिग्रहसे विरत हो जाना, समस्त रात्रिभोजनसे विरत हो जाना
* જે વડે સમસ્ત કર્માને ખપાવીને સિદ્ધ ભગવાન સિદ્ધગતિને પામે છે, તે ધર્મ બે પ્રકારના છે (૧) અગારધર્મ, (૨) નગારધર્મ
(૨) સ પર્ણરૂપે (દ્રવ્ય-ભાવથી મુડિત થઇને ગૃહ ત્યાગ કરીને અનગાર (સાધુ)પણને પ્રાપ્ત થવુ–સર્વ પ્રકારના પ્રણાતિપાતથી વિરક્ત થવું, સર્વ પ્રકારના મૃષાવાદથી વિહત થવુ, સર્વ પ્રકારના અદત્તાદાનથી વિરત થવુ, સર્વ પ્રકારના મૈથુનથી વિરત થવુ, સમસ્ત પરિગ્રહથી વિરત થવુ, સમસ્ત રાત્રિભેજયથી વિરત