SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपासकदशामु (१२) वृष्णिदशा - इदमुपाङ्ग दृष्टिवादाङ्गस्य । अस्योपाङ्गस्य 'वहिदशा' इति नामान्तरम् । इमानि निश्यावलिकादिनि पञ्चोपाङ्गानि निरयापलिकाशब्देनाप्यभिधीयन्ते । मूलसूत्राणि (४) (१) नन्दित्रम् - अत्र ज्ञानपञ्चक- तद्भेदवर्णनम् । (२) अनुयोगद्वारसूत्रम् - अत्रोपक्रमादिनिरूपणम् । (३) दर्शवेकालिकसूत्रम् - अन हिंसासमत पोरूपाणा साधुधर्माणा निरूपणम् (४) उत्तराध्ययन सूत्रम् - इह विनययुतादिमतिपादनम् । छेदसूत्राणि (४ ] १८ (१) बृहत्कल्पसूत्रम् - अत्र मूलगुणापराधमायचित्तानामुत्तरगुणापराधप्रायचित्ताना च निरूपणम् । (१२) वृष्णिशा - यह दृष्टिवादका उपाग है। इसका दूसरा नाम 'दिशा' भी है । इन निरयावलिका आदि पाँचों उपागोको एक 'निरयावलिका' शब्दसे भी कहते है । ( चार मूलसूत्र ) (१) नन्दित्र - इसमें पाँच ज्ञानोंका और उनके भेद-प्रभेद आदिका वर्णन है । (२) अनुयोगद्वारसूत्र - इसमे उपक्रम आदिका विवेचन है । (३) दशवैकालिकसूत्र - इसमे अहिंमा सयम और तप रूप साधुके धर्मोका कथन है | (४) उत्तराध्ययन सूत्र - इसमें विनयश्रुत आदिकी प्ररूपणा है । (१२) पृथ्युि शा-सा दृष्टिवाध्नु उयाग छे मेनु जीवनु नाम 'दिशा' પણ છે આ નિરયાવલિકા આદિ પાચે. ઉપાગાને એક ‘ નિયાવલિકા’ શબ્દથી પણ આળખવામા આવે છે ચાર ભૂલસૂત્ર (૧) નન્તિસૂત્ર——એમા પાચ જ્ઞાનનુ અને તેના ભેદ–પ્રભેદ દિનુ વર્ણન છે (૨) અનુયાગદ્વારાસૂત્ર——એમા ઉપક્રમ અાદિનું વિવેચન છે (૩) દશવૈકાલિકસૂત્ર—એમા અહિંસા, સયમ અને તાપ રૂપી સાધુધર્મોનું કથન છે. (૪) ઉત્તરાધ્યયનસૂત્ર—એમા વિન્ધશ્રુત અાદિની પ્રરૂષણા છે --APPG
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy