SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसजीवनी टीका अ १ मुत्रपरिचयः चन्द्रविचारमतिपादनम् । शब्दतोऽर्थतश्च ततोनातिभेद., स्न्त्विन मुख्यतश्चन्द्रविचार प्रस्टोकृत ! केचित्तु इयमग ह्यप्रकीर्णरूपा नोपाङ्गपदे विलसती' त्याहुः । (८) निरयावलिका-अस्योपाङ्गस्य कल्पिकेति नामान्तरम् । एपा चान्तकृदशाङ्गोपाङ्गम् । एतस्मादुपाङ्गादारभ्य प्णिदशोपाङ्गपर्यन्तेषु पञ्चसपाङ्गप्वावलिमा प्रविष्टादिनरकावामानां प्रसङ्गतम्तद्गामिना नरतिरश्वा वर्णनम् । (९) कल्पावतसिका-इयमनुत्तरोपपतिकदशाङ्गस्यापागम् । (१०) पुष्पिका-इदमुपाङ्ग प्रश्नव्याकरणम्त्रस्य । (११) पुष्पचूलिका-इदमुराग विपारमूत्रम्य । प्रज्ञप्तिकी भाति चन्द्रमा और सूर्यसम्बन्धी कथन है इन दोनोमें शब्द और अर्थका अधिक भेद नहीं है। किन्तु चन्द्रप्रज्ञप्तिमें चन्द्रमा सम्बन्धी विचार मुख्य है । किसीके मतसे यह अगाह्य प्रकीर्णक मूत्र है, उपाग नहीं । [८] निरयावलिका-इस उपागको कल्पिका भी कहते हैं। यह अन्तकृशागका उपांग है । इस उपांगसे लेकर वृष्णिदशोपाग तक पाच उपांगोमे आवलिकाप्रविष्ट आदि नरकावासोका प्रसग है और उनमें जानेवाले मनुष्यों तथा तिर्यचौका भी वर्णन है। (९) कल्पावसिका—यह अनुत्तरोपपातिकदशागका उपाग है। (१०) पुष्पिका-यह प्रश्नव्याकरणसूत्रका उपाग है। (११) पुप्पिचूलिका-यह विपाकसूत्रका उपौंग है। પઠે ચ દ્રમા તથા સૂર્ય સબ વી કથન છે એ બેઉમાં શબ્દ અને અર્થોને વધારે તફાવત નથી પરંતુ ચદ્રપ્રકૃતિમાં ચદ્રમા સ બ ધી વિચાર મુખ્ય છે કેઈ–ઈના મતાનુસાર આ અગાધ પ્રકીર્ણક સૂત્ર છે ઉપાગ નથી (૮) નિરયાવલિ–આ ઉપાગને કદિપકા પણ કહે છે આ અતકુશાગનું ઉપાગ છે આ ઉપાગથી લઈને વૃષ્ણિદાપાગ સુધીના પાચ ઉપાગમા આવલિકાપ્રવિણ આદિ નારકાવાસને પ્રસંગ છે અને તેમા જનાર મનુષ્ય તથા તિર્યg પણ વર્ણન છે (૯) કપાવતસિતા–આ અનુત્તરપપાતિકદશાગનુ ઉપાગ છે (૧૦) પુષ્યિકા–આ પ્રશ્નવ્યાકરણ સૂત્રનુ ઉપાગ છે (૧૧) પુષ્પચૂલિકા–આ વિપાકસત્રનુ ઉપાગ છે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy