________________
उपासकदशाङ्गमुत्रे
(१२) वृष्णिदशा - इदमुपान दृष्टिवादाङ्गस्य । अस्योपाङ्गस्य 'वह्रिदशा' इति नामान्तरम् ।
इमानि निश्यावलिकादिनि पञ्चोपादानि निरयापलिकाशब्देनाप्यभिधीयन्ते । मूलसूत्राणि (४)
(१) नन्दिमूत्रम् - अत्र ज्ञानपञ्चक- तद्भेदवर्णनम् ।
१८
(२) अनुयोगद्वारसृत्रम् - अत्रोपक्रमादिनिरूपणम् । (३) दर्शवेकालिकसूत्रम् - अन हिंसासयमतपोरूपाणा साधुधर्माणा निरूपणम् (४) उत्तराध्ययनम्रत्रम् - इह विनयश्रुतादिप्रतिपादनम् ।
छेदसूत्राणि (४]
(१) वृहत्कल्पसूत्रम् - अत्र मूलगुणापरा मायश्चित्तानामृनरगुणापराधमाय वित्ताना च निरूपणम् ।
(१२) वृष्णिदशा - यह दृष्टिवादका उपाग है । इसका दूसरा नाम 'दिशा' भी है ।
इन निरयाबलिका आदि पाँचों उपागोको एक 'निरयावलिका' शब्दसे भी कहते है ।
( चार मूलसूत्र )
(१) नन्दिसूत्र - इसमें पाँच ज्ञानोका और उनके भेद-प्रभेद आदिका वर्णन है ।
(२) अनुयोगद्वारसूत्र - इसमें उपक्रम आदिका विवेचन है । (३) दवैकालिकसूत्र - इसमे अहिमा सयम और तप रूप साधुके धर्मोका कथन है ।
(४) उत्तराध्ययन सूत्र - इसमे विनयश्रुत आदिकी प्ररूपणा है । (૧૨) વૃષ્ણુિ શા—આ દૃષ્ટિવાદનુ ઉપાગ છે એનુ બીજુ નામ પણ છે
'दिशा'
આ નિરૈયાવલિકા આદિ પાચે ઉષાગેને એક ‘ નિરયાવલિકા ’ શબ્દથી પણ ઓળખવામા આવે છે
ચાર ભૂલક્ષ
(૧) નન્તિસૂત્ર—એમા પાચ જ્ઞાનનુ અને તેના ભેદ–પ્રભેદ આદિનું વર્ણન છે (૨) અનુયાગદ્વારાસૂત—એમા ઉપક્રમ અાદિનુ વિવેચન છે
(3) शवेातिसून - सेभा अहिंसा, सयम भने तय इथी साधुधर्भानु કથન છે
(૪) ઉત્તરાધ્યયનસૂત્ર—એમા વિયશ્રુત આદિની પ્રરૂષણા