SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उपासकदशासूत्रे (३) जीराजीनाभिगमनम् इद स्थग्नागस्योपाद्गम् । अत्र जीवाजीवतत्ररूपणम् । १६ (४) मज्ञापनानम् - इद समरायागोपाद्गम् । परत्रिंशता पदैर्जीवराजीव भावनिरूपणम् । (५) जम्बूद्वीपप्रज्ञप्ति - इय भगवती मृत्रस्योपाङ्गम् । जम्बूद्वीप-रनटी - इदादीना स्वरूपवर्णनम् तथाऽऽदिजिनजन्मोत्सवचक्र पर्तिदिग्विजयादीना वर्णनम् । (६) सूर्यप्रज्ञप्तिः - इय ज्ञाता नर्मस्थाङ्गस्योपाद्गम् । अन सूर्यचन्द्रविचारप्रतिपादम् । (७) चन्द्र प्रज्ञप्ति इयमुपासन्दशाङ्गस्योपानम् । अनापि सर्यप्रज्ञप्तिवत्सूर्य (३) जीवाजी नाभिगमसूत्र - यह स्थानागका उपाग है । इसमे जीव अजीब आदि तत्त्वोका निरूपण है । (४) प्रज्ञापनासूत्र - यह समवायागका उपाग है। इसमे छत्तीस पदो द्वारा जीव अजीवके भावोंका कथन है | (५) जम्बूद्वीपप्रज्ञप्ति - यह भगवती सूत्रका उपाग है इसमे जम्बूद्वीप, भरत आदि वर्प, वर्षधर (हिमवत आदि पर्वत), नदी, हृद आदिका वर्णन है । भगवान् आदिनाथ के जन्मोत्सवका तथा चक्रवर्ती के दिग्विजयका वर्णन है । (६) सूर्यप्रज्ञप्ति - यह ज्ञाताधर्मकथाग का उपाग है । इसमे सूर्य और चन्द्रमा सम्बन्धी विचार किया गया है । (७) चन्द्रप्रज्ञप्ति - यह उपासकदशागका उपाग है । इसमे भी सूर्य (૩) જીવાજીવાભિગમસૂત~~આ સ્થાનાગનુ ઉપાગ છે એમાં જીવ અજીવ આદિ તાનુ નિરૂપણ છે (४) प्रज्ञापनासू ।—भा समवायागनु ઉપાગ છે અમા છત્રીમોદ્વારા જીવ જીવના ભાવેનુ કથન છે (૫) જમ્મૂઠ્ઠીપ પ્રસિ—— ભગવતીસૂમનુ ઉપગ છે અમા જમ્મૂઢીપ, ભરત આદિ વર્ષી, વર્ષેધ (હિમવત આદિ પર્વત), નદી, ઉદ દિનુ વર્ણન છે ભગવાન્ આદિનાથના જન્માત્સવનુ તથા ચક્રવર્તીના દિગ્વિજયનુ વર્ણન છે (६) सूर्यभज्ञास्ति 1—આ જ્ઞાત ધ કથાગનું ઉપાગ છે એમા સૂર્ય અને ચંદ્રમા સબધી વિચાર કરવામા આવ્યે છે (૭) ચદ્રપ્રજ્ઞાપ્ત~એ ઉપાસકન્શાગનું ઉષાગ છે. એમા પણ સૂ`પ્રજ્ઞપ્તિની
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy