________________
अगारसञ्जीवनी टीका अ १ धर्मकथानुयोग निरूपणम्
1
"दयादनक्षमायेपु, धर्मा प्रतिष्ठिता । धर्मोपादेयताग बुधैर्धर्मकयोच्यते ॥ १॥ इति" । धर्मस्वाया अनुयोगः धर्मकयानुयोगः अत्र ज्ञाताधर्मकथाङ्गनम् उपा सक्दशाङ्गसृत्रम्, अन्तकाद्गम् अनुत्तरोपपातिकशास्त्रम् निपासू चैतानि पञ्चाङ्गाणि आपपातिस्मृत्र, राजमनीयसूत्र, निरयापलिकादीनि पञ्चति मिला सप्तोपासनाणि ७ उत्तराध्ययन- मूलसूत्र चेति सफलसङ्कनया त्रयोदशमनाणि यानि ।
,
>
११
अथ (३) गणितानुयोगोऽभिधीयते
गणितम्यानुयोग गणिनानुयोगः, गणित सख्यान विपयीकृत्य भगवदुक्तागमानुरूप गणधराणा स्वनवणी व्यापार इत्यर्थः । तत्र जम्बूद्वीपप्रज्ञप्तिः, चन्द्रमाप्त, सूर्यमनप्तिश्चेत्युपागमननियम् ॥
"जो कवन दया दान क्षमा आदि धर्मके मुख्य अगोमे व्याप्त हो और जिसमे धर्मकी उपादेयता डिपी हा उसे विद्वान् धर्मकथा कहते है ।" धर्मकथा के अनुयोगको कर्मकथानुयोग कहते हैं । जाना धर्मकथाग, उपासकदशाग, ३ अन्तकृयाग, ४ अनुत्तरोपपानिकदशाग और पवित्राकसूत्र, ये पाँच अगमृत्र, ६ औपपातिकसूत्र, ७राजपश्नीयसूत्र, और १२ निरावलिका आदि पाँच सूत्र मिल कर सात उपागसूत्र, तथा १३ उत्तरा यय मूलसूत्र, ये सब तेरह सूत्र धर्मकयानुयोग में है । (३) गणितानुयोग
गणित के विषयमे भगवानने जिस अर्थागमका प्रतिपादन किया है और उसके अनुसार गणधरोने जो कथन किया है उसीको गणि“ જે કથન યા દાન ક્ષમા આદિ ધર્મના મુખ્ય અગામા વ્યાપ્ત હાય અને જેમા ધર્મની ઉપાદેયતા છુપાઇ નહી ડેય, તેને વિદ્વાને ધર્મકથા કહે છે,” ધર્મકથાના અનુયાગન ધર્મ કથાનુયોગ કહે છે જ્ઞાતાપ કયાગ (૧), उपासाग (२), शान्तगृर्हृशाग (3), अनुत्तरोपपातिश्ह्याग (४) भने पिगडसून (प), से पाथ मगसून, सोपयाति सूत्र (९) राष्अनीय सून (७) અને નિરયાવલિકા માદિ પાચ સૂત્ર (૧૨) મળીને સાત ઉત્તરાયન મૂલસૂત્ર, (૧૩) એ તેર સુત્રા ધ કથાનુયોગમાં આવે છે
(३) शथितानुयोग
ગણિતના વિષયમા ભગવાને જે અર્થાગમનુ પ્રતિપાદન કર્યું છે અને તેને અનુસરીને ગણધારાએ જે કથન કર્યું છે, તેને ગણુતાનુયોગ કહે છે
ગણિતાનુ