________________
उपासकदशागसूत्रे (३) अम्य अनुकम्पाया: जीवरक्षाया नुः स्तुति.-कीर्तन यत्र सः अनु'= प्रवचन, तस्य योगा आख्यानम्-अनुयोगः। अयमनुयोगश्चतुर्मा-(१) चरणरणानुयोग', (२) बमस्थानुयोगः,
(३) गणितानुयोगः, (४) द्रव्यानुयोगः । अथ (१) चरणकरणानुयोगो व्याख्यायतेचर्यते गम्यते प्राप्यते भवोदये' पर कल चतुर्दशगुणस्थानावस्थास्वरूपमनेनेति चरण-मूलगुणरूपम् । यद्वा-चरणअतादि, तच सप्ततिसरयरम्, उक्तञ्च(३) अ-अनुकम्पा (जीवरक्षा) की जिसमे
नु-स्तुति की गई हो उसे अनु अर्थात् प्रवचन कहते हैं । उस अनु-प्रवचन-का योग-कथन करना, अनुयोग कहलाता है। यह अनुयोग चार
प्रकार का है(१) चरणकरणानुयोग (२) धर्मकथानुयोग (३) गणितानुयोग
(४) द्रव्यानुयोग। (१) चरणकरणानुयोग __ जिससे ससाररूपी समुद्र का दूसरा किनारा अर्थात् चौदहवा गुणस्थान प्राप्त हो उसे चरण (मूलगुण ) कहते हैं । ब्रत आदिको भी चरण करते है। वह सत्तर (७०) प्रकार का है। कहा भी है। (३) अ-मनु: ५। (७१रक्षा) नी, सभा ૩-સ્તુતિ કરવામાં આવી હોય, તેને અનુ અર્થાત્ પ્રવચન કહે છે, એ
मनु-अवयन-नु, योग-४थन वु, ते मनुयो उपाय छ
આ અનુગ ચાર પ્રકારનો છે – [૧] ચરણકરણનુગ ]િ ધર્મકથાનુગ [3] गणितानुया
[४] द्रव्यानुयोग
(१) २२११२नुयो। જેના વડે સ સાર રૂપી સમુદ્રને બીજે (સામો) કિનારો અર્થાત્ ચૌદમુ ગુણસ્થાન પ્રાપ્ત થાય, તેને ચરણ (મૂલગુણ) કહે છે વ્રત આદિને પણ ચરણ કહે છે તે સીત્તોર પ્રકાર છે, જે કે