SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसजीवनी टीका अ १ चरणकरणानुयोगवर्णनम् ५ १० १७ मूलम् - " वय समणधम्म सजम, वेयाचच च वभगुत्तीओ | १२ ४ ७ णाणाइतिय तव कोहनिग्गहादी चरणमेय ॥१॥ " इति ॥ छाया - "त - श्रमणधर्मसयम - वैयावृत्य च ब्रह्मगुप्तयः । ज्ञानादिनिक तपः क्राधनिग्रहादि चरणमेतत् ॥ १ ॥ " इति । क्रियते चरणस्य पुष्टिरनेनेति करणम् - उत्तरगुणरूपम्, यद्वा करण - पिण्डविशुद्धवादि एतदपि सप्ततिसख्यरम् । उक्तञ्च १२ १२ ७० पिविसोही ममई, भावण पडिमा य इदियनिरीहो । पडिलेहण गुत्तीओ, अभिग्गहा चेच करण तु ॥ १ ॥ " इति । छाया - " पिण्डविशुद्ध, समिति, भावना, प्रतिमा च इन्द्रियनिरोधः । प्रतिलेखना गुप्तय', अभिग्रहाश्चैव करण तु ॥ १ ॥ " इति । तयोरनुयोग =भगवदुक्तार्थानुरूप प्रतिपादनमिति चरणकरणानुयोगः । Cs -- ( " पवन, १० श्रमणधर्म, १७सयम, १० वैयानृत्य, ( वेयावच ) ९ ब्रह्मचर्य की वाङ, ३सम्यग्ज्ञान - दर्शन - चारित्र, १२तप, ४क्रोध - मानमाया - लोभका निग्रह | यह मत्तर प्रकार का चरण है "। चरण की जो पुष्टि करे उसको अर्थात् उत्तर गुण को करण कहते हैं । पिण्डविशुद्धि आदि भी रण कहलाते हैं, वे भी सत्तर प्रकार के है । कहा है “४ पिण्डविशुद्धि, ५ समिति, १२ भावना १२ पडिमा ५ इन्द्रिय| निग्रह, २५ पडिलेण, ३ गुप्तिया, ४ अभिग्रह । ये करण के सत्तर ७० भेद है " जिसमे भगवान के कथन के अनुसार इन दोनों चरण और करण - का प्रतिपादन किया जाता है वह चरणकरणानुयोग है । " च व्रत, १० श्रमणधर्म, १७ सयभ, १० वैयावृत्त्य ( वेयावस्य ), ब्रह्मर्यनीवार्ड, 3 सभ्य ज्ञान-दर्शन-शास्त्रि, १२ तय ४ ठीघ, भान-भाया લેાભના નિગ્રહ એ સીત્તર પ્રકારના ચરણ છે” ચરણની જે પુષ્ટિ કરે તે કરણ પિશુદ્ધિ આ િપણ કરણ કહેવાય છે ૪ વિંડવિશુદ્ધિ ૫ સમિતિ, ૨૫ પડિલેહણુ, ૩ ગુમિયે, ૪ અભિગ્રહ 66 કહેવાય છે, અર્થાત્ ઉત્તરગુણ કહેવાય છે તેના પણ સીત્તર પ્રકાર છે, જેવા કે ૧૨ ભાવના, ૧૨ પડિમા ૫ ઈંદ્રિયનિગ્રહ, એ પ્રમાણે કરણના ૭૦ ભેદ્દો છે ” જેમા ભગવાનના કથનને અનુસરીને એ બેઉં-ચરણુ અને કરણ-નુ પ્રતિપાદન કરવામા આવે છે, તે ચરણુ કણાનુયાગ કે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy