________________
५०८
उपासकद्रशास्त्रे अपच्छिममारणतियसलेहणाए झुसियसरीरे भत्तपाणपडियाइविखए काल अणवकंखमाणे विहरइ ॥२५९॥ तए ण तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागया, मोहुम्माय जाव एव वयासी-तहेव जाव दोच्चपि तच्चपि एव वयासी ॥२६०॥ तए ण से महासयए समणोवासए रेवईए गाहावइणीए दोचंपि तच्चपि एव वुत्ते समाणे आसुरत्ते ४ ओहि पउजइ, पउजित्ता ओहिणी पासकः पोपधशालायामपश्चिममारणान्तिकसलेखनया जोपितशरीरो भक्तपानप्रत्याख्यात कालमनवकाङ्क्षन् विहरति ॥२५९।। तत खलु तस्य महाशतकस्य रेवती गाथापत्नी मत्ता यावद विकर्पन्ती यत्रैव पोपपशाला यत्रैत्र महाशतकस्त त्रैवोपागता, मोहोन्माद यावद् एवमवादीत-तथैव यावद् द्वितीयमप्येव तृतीयमप्येव मवादीत् ॥२६०॥ तत खलु स महाशतक. श्रमणोपासको रेवत्या गाथापल्या द्वितीयमपि ततीयमप्येवमुक्त. सन् आशुरक्त. ४ अवधि प्रयुनक्ति, प्रयुज्यावधिना शतक श्रावक, पोषधशालामे, अन्तिम समयमें मारणान्तिक सलेखनासे जोषितशरीर होकर, भक्त-पानका प्रत्याख्यान कर काल (मृत्यु)को कामना न करता हुआ विचरता है (था) ॥२५९॥ तच महाशतकको पत्नी रेवती गाथापतिनी नशेमे उन्मत्त होकर यावत् अपने ओढनेके वस्त्रको खीचती हुई पोपधशालामें महाशतकके पास आई। दो तीन वार वही पूर्वोक्त मोह और उन्मादको उत्पन्न करनेवाली बाते कहीं ॥२६०॥ ऐसे दो तीन बार कहने पर महाशतकने क्रोधित ४ ही શ્રાવક પિષધશાળામાં અતિમ સમયે મારણાનિક સ લેખનાથી જેષિતશરીર થઈને,ભકતપનનું પ્રત્યાખ્યાન કરી કાળ (મૃત્યુ)ના કામના ન કરતા વિચારી રહ્યો છે (હતા) (૨૫) ત્યારે મહા શતકની ૫ ની રેવતી ગાથાપતિની નશામા ઉન્મત્ત થઈને યાવત પિતાના ઓઢવાના અને આમતેમ ખેચતી પિવધશાળામા મહાશતકની પાસે આવી બે ત્રણવાર એ પૂર્વોકત મેહ અને ઉન્માદને ઉત્પન્ન કરનારી વાત કહી (૨૬) એમ બે ત્રણ વાર કહતા મહા શતકે ક્રોધિત થઈને અવધિજ્ઞાનના પ્રયોગ કર્યો, તે પ્રગ