________________
अगारधर्मसञ्जीवनी टीका अ ८ मृ० २५८-२६१ गौतमभगद्वार्तालापवर्णनम् ५०७ दुहवसट्टा कालमासे काल किच्चा दमीसे रयणापभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिडएसु नेरइएसु नेरइय त्ताए उववन्ना ॥२५७॥
मलम-तेण कालेण तेणं समएणं समणे भगव महावीरे। समोसरण जाव परिसा पडिगया ॥२५८ ॥ गोयमा इ समणे भगव महावीरे एव वयासी-एव खल्लु गोयमा । इहेव रायगिहे नयरे मम अतेवासी महासयए नाम समणोवासए पोसहसालाए वशार्ता कालमासे माल कृत्वाऽस्या रत्नप्रभाया पृथिव्यां लोलुपाच्युते नरके चतुरशीतिवर्पसहयस्थितिकेपु रयिस्तयोपपन्ना ।।-५७।।
छाया-तस्मिन् काले तस्मिन् समये अमणो भगवान् महागीरः । समवसरण यावत्परिपत् प्रतिगता ॥२५८॥ गौतम! इति श्रमणो भगवान महावीर एवमवादीत्-एव खलु गोतम! इहैव राजगृहे नगरे ममान्तेवासी महाशतको नाम श्रमणो. रातके भीतर अलस रोगसे ग्रसित हो, तीव्र शोक और दुःखके मारे आतध्यान करती हुई काल अवसर पाल करके, इसी रत्नप्रभा पृथिवी के लोलुपाच्युत नरकमे, चौरासी हजार वर्षकी आयुवाले नेरइयोंमें, नारकी रूपसे उत्पन्न हुई ॥ २५७ ॥
'तेण कालेण' इत्यादि । उस काल उस समय श्रमण भगवान् महावीर पधारे। समवसरण रचा गया। परिषद् निकली और धर्मकथा सुनकर यावत् लौट गई ॥२५८|| "गौतम" इस प्रकार श्रमण भगवान् महावीरने कहा-"गौतम ! इसी राजगृह नगरमे मेरा शिष्य महा
અદ-અલસ (મદાગ્નિરેગ) રેગથી ગ્રસિત થઈ, તીવ્ર શોક અને દુખની મારી આધ્યાન કરતી કરતી યથાસમયે કાળ કરીને, આ રત્નપ્રભા પૃથિવીના લોલુપચુત નરકમાં, ચેરાશી હજાર વર્ષના આયુષ્યવાળા નેઈઓમા (નારકીઓમા) નારકીરૂપે ઉપન્ન થઈ (૨૫૭)
टीकार्थ- तेण कालेण'-याहि ते आणेते समये श्री श्रम मन् मह વીર પ્રભુ પધાર્યા દેવ દ્વારા સમવસરણ અયુ પરિષદ નીકળી અને ધર્મકથા સાભળીને યાવત પછી ચાલી ગઈ (રપ) “ગૌતમ” એ પ્રમાણે સબોધન કરી શ્રમણ ભગવાન્ મહાવીરે કહ્યું “ગૌતમ ” આ રાજગૃહ નગરમાં મારો શિષ્ય મહાશતક