________________
भगारधर्मसञ्जीवनी टीका अटम २५८-२६१ गौतम-भगवद्वार्तालापवर्णनम् ५०९ आभोएइ, आभोइत्ता रेवड गाहावइणि एवं वयासी-जाव उववजिहिसि । नो खल कप्पड गोयमा समणोवासगस्स अपच्छिम जाव झसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सतेहिं तच्चेहि तहिएहि सन्भूएहि अणि?हिं अकंतेहि अप्पिएहि अमणुण्णेहि अमणामेहि वागरणेहिं वागरित्तए, त गच्छ णं देवाणुप्पिया! तुम महासययं समणोवासय एव वयाहि नो खल्ल देवाणुप्पिया कप्पड़ आभोगयति, आभोग्य रेवती गाथापत्नीमेवमवादीत् यावदुत्पत्स्यसे । नो खलु कल्पतेगौतमाश्रमणोपासकस्याऽपश्चिमयावलोपितशरीरस्य भक्तपानमत्याख्यातस्य परः सस्तित्त्वैस्तथ्य सद्भरनिष्टैरकान्तैरप्रियैरमनोहरमन-आपैयाकरणैाकत, तद्गन्छ खलु देवानुप्रिय! त्व महाशतक अमणोपासकमेव वद नो खलु देवानुपिय ।
टीका-सद्धि' विद्यमाने , तथ्य - यथोक्तमकारैरेव नतु न्यूनाधिकै , सद्भुत. =यथार्थस्वरूपैं , अनिष्टैः अाइक्षितैः,अकान्तः अमुन्दरै, अप्रिय अमीतिकारकैः, अमनो-मनसाऽप्यनभिलपितैः, अमनाप.-मनसाऽपि माप्तुमयोग्यैः, व्याकरणः वाक्यप्रयोगः, व्याकृता प्रतिपादिता ॥२५८-२६१।। अवधिज्ञानका प्रयोग किया,प्रयोग करके उस अवधिज्ञान द्वारा सब हाल जाना, जानकर रेवती गायापतिनीसे कहा-'वही सब यात यावत् पूर्ववत् तृ नरकमें उत्पन्न होगी। हे गौतम । अन्तिम सलेखनासे जूपित शरीर वाले, भक्त-पानका पञ्चक्खाण किए हुए श्रावकको जो बात सत्य, तत्व (खास), तथ्य हो किन्तु दृमरेको अनिष्ट, अकान्त, अप्रिय, अमनोज
और विचार करनेसे भी दुखदायी हो तो ऐसा वचन बोलना नहीं कल्पता । अतः हे देवानुप्रिय ! तुम जाओ और महाशतक श्रावकसे કરીને તે અવધિજ્ઞાન દ્વારા બધી સ્થિતિ જાણે અને રેવતી ગાથાપાતનીને પૂર્વવત કહ્યું કે “યાવત તુ નરકમા ઉત્પન્ન થશે” હે ગૌતમ ! અતિમ સ લેખનાથી જૂષિત શરીરવાળા, ભકત-પાનના પચ્ચખાણ કરેલા શ્રાવકને-જે વાત મત્ય, તત્ર, તથ્ય હોય પરંતુ બીજાને અનિટ, અકાત, અપ્રિય, અમને અને વિચારવાથી પણ દુ ખદાયી હેય તે એવુ વચન બોલવુ કપતુ નથી માટે હે દેવાનુપ્રિય! તમે