________________
उपासकदशामने सद्धि उरालाइ जाव मुंजमाणे नो विहरसि ? ॥२४६॥ तए णं से महासथए समणोवासए रेवईए गाहावइणीए एयमटुंनो आढाइ नो परियाणाइ, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्म ज्झाणोवगए विहरइ ॥२४७॥ तए णं सा रेवई गाहावड़णी महासयय समणोवासय दोच्चपि तचंपि एव वयासी-हभो त चेव भणइ । सोवि तहेव जाव अणोढायमाणे अपरियाणमाणे विहरइ वा? मोक्षेण गा ? यत्खलु व मया सामुदारान यावद् भुञ्जानो नो विहरसि ? ॥२४६॥ तत• ग्वलु स महाशतकः श्रमणोपासको रेवत्या गाथापत्न्या एतमर्थ नो आद्रियते नो परिजानाति, अनाद्रियमाणोऽपरिजानस्तूप्णीको धर्मध्यानोपगतो विहरति ॥२४७॥ तत खलु सा रेवती गाथापत्नी महाशतक श्रमणोपासक द्वितीयमाप तृतीयमप्येवमवादीत्-हभोः । तदेव भणति । सोऽपि तथैव यावद् अनाद्रियमाणोऽपरिजानन् विहरति ॥२४८॥ ततः खलु सा रेवती गाथापत्नी हो' तात्पर्य यह है-धर्म पुण्य आदि सुखके लिए ही क्येि जाते हैं,
और विषयभोगसे बढकर दूसरा कोई सुख नहीं है, इसलिए इन झझटोंको छोडो ओर मेरे साथ मनमाने भोग भोगो ॥२४६॥
महाशतक श्रावकने रेवती गाथापतिनीके इस कथनको न आदर दिया न परिज्ञान किया, अर्थात् इस तरफ ध्यान भी नहीं दिया, वह मौन रह कर धर्म ध्यानमे लगा रहा ।। २४७ ॥ तब गाथापतिनी रेवतीने महाशतक श्रावकसे दूसरी बार और तीमरी बार भी वही बात कही, किन्तु महाशतक तो उसकी यातको उसी प्रकार यावत् स्वीकार, तथा परिज्ञान न करके विचरने लगा ॥ २४८ ॥ तव रेवती गाथापतिनी महा તમે મારી સાથે મનમાન્યા ભેગ કેમ ભગવતા નથી ? તાત્પર્ય એ છે કે ધર્મ પુણ્ય આદિ સુખને માટે કરવામાં આવે છે, અને વિષય ભેગથી ઉચુ બીજુ કૈઈ સુખ નથી, માટે આ માથાફેડ છેડા અને મારી સાથે મનમાન્યા ભેગ ભેગો (૪૬).
મહાશતક શ્રાવકે રેવતી ગાથાપતિનીના આ કથનને આદર ન આવે, પરિજ્ઞાન ન કર્યું, અર્થાત તે તરફ ધ્યાન પણ આપ્યું નહિ, તે મૌન રહીને ધમધ્યાનમાં લાગી રહ્યો (૨૪૭) એટલે ગાથાપતિની વતીએ મહાશતક શ્રાવકને બીજીવાર અને ત્રીજીવાર પણ એજ વાત કહી, પરંતુ મહાશતક તે જ પ્રમાણે
-