________________
अगारधम सञ्जीवनीटीका अ०८ र २४०-२४९ रेवतीकामोन्मत्ततावर्णनम् ४९९ जेणेव महासयए समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता मोहम्मायजणणाइ सिंगारियाइ इस्थिभावाइ उवदसेमाणीर महासयय समणोवासय एव वयासी-हभो महासयया । समणोवासया धम्मकामया। पुण्णकामया । सग्गकामया । मोक्खकामया ।, धम्मकखिया १४, धम्मपिवासिया | ४, किण्ण तुब्भ देवाणुप्पिया। धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा, जण्णं तुम मए शतक. अमणोपासशस्तेयोपागच्छति, उपागत्य मोनोन्मादजननान शाारिकान् स्त्रीभावान उपदर्शयन्ती २ महाशतक श्रमणोपासकमेवमवादीत्-हभो. महाशतक !
श्रमणोपासक ! धर्म कामुक ! पुण्यकामुक ! स्वर्गकामुक मोक्षकामुक | धर्माहित । ___४, मंपिपासित ! ४, किं सलु तब देवानुप्रिय ! धर्मेण वा ? पुण्येन गा ? स्वर्गेण
=अङ्गोपरिवारणीयद्विपट्टचस्त्र, विपन्ती-अपकर्पन्ती, मद्यमोहचिह्नमेतत् कामचेष्टित वा । मोहोन्मादजननान्-मोहश्चोन्मादश्च मोहो मादो तयोर्जननान-उत्पादकान, शारिकान्-शृङ्गारसम्बन्धिन , स्त्रीभावान्टाक्षभुजाक्षेपादीन् । 'हभोः' इत्यारभ्य 'नो विहरसि' इत्यन्तस्य वाक्यसमुदायस्याभिप्रायः यत् धर्म-पुण्यस्वर्ग मोक्षादिकामना सुखधियैव क्रियते, तच्च सुख विषयसेवनात्पर न कापि सभ वतोति सर्व दुष्करधर्माद्यासेवनमपहाय मया सह यथामनोरथ विषयसुखमेवानुभवेदिति ।। २४६ ॥ त्तता तथा कामुकता के चिह्न प्रगट करती हुई पोपयशालामे महाशतक श्रावकके समीप जा पहुंची। वहाँ पहुच कर मोह और उन्मादको उत्पन्न करने वाले शृगार भरे हावभाव कटाक्ष आदि स्त्रीभावों (नखरों)को दिखा दिखाकर महाशतकसे बोली-"रे महाशतक श्रावक ! तुम बडे धर्मकामी, पुण्यकामी, स्वर्गकामी,मोक्षकामी, धर्मकी आकाक्षा करनेवाले, धर्मके प्यासे बन बैठे हो ! देवानुप्रिय ! तुम्हें धर्म, पुण्य, स्वर्ग और मोक्षका क्या करना है ' तुम मेरे साथ मन माने भोग क्यों नहीं भोगते કામુકતાના ચિહ્ન પ્રકટ કરતી પિષધશાળામાં મહાશતક શ્રાવકની સમીપ જઈ પહોચી ત્યા મોહ અને ઉમાદને ઉત્પન્ન કરનારા શ્ર ગારભર્ચા હાવભાવ કટાક્ષ આદિ સ્ત્રીભાવ (નખરા)ને બતાવતી મહાશતકને કહેવા લાગી “હે મહાશતક શ્રાવક' તમે મોટા ધર્મકામી, પુચકામી, સ્વર્ગકામી, મેક્ષકામી, ધર્મની આકાંક્ષા કરનારા, ધર્મના તરસ્યા બનીને બેઠા છે! દેવાનુપ્રિય! તમારે ધર્મ, પુણ્ય, સ્વર્ગ અને મેક્ષને શું કરવા છે?