________________
अगारधर्मसञ्जीवनी टीका अ ८ महाशतकअवधिज्ञानवर्णनम्
५०१
॥ २४८ ॥ तए णं सा रेवई गाहावइणी महासयएण समणोवासएण अणाढाइजमाणी अपरियाणिजमाणी जामेव दिसं पाउबभूथा तामेव दिसं पडिगया || २४९ ॥
मूलम् - तए ण से महासयए समणोवासए पढमं उत्रासगपडिम उवसपजित्ताणं विहरड । पढम अहासुत एक्कारसवि ॥ २५० ॥ तएण से महासयए समणोवासए तेणं उरालेणं जाव किसे धम सितए जाए ॥ २५९ ॥ तए णं तस्स महासयस्स समणोवासयस्स अन्नया कयाइ पुवरत्तावरत काले धम्मजागरिय जोगरमाणस्स महाशतकेन श्रमणोपासकेनाऽनाद्रियमाणा अपरिज्ञायमाना यामेव दिश मादुर्भूता तामेव दिश प्रतिगता ॥ २४९ ॥
छाया - ततः खलु स महाशतक श्रमणोपासक प्रथमामुपासकप्रतिमामुपपद्य विहरति । प्रथमा यथासूत्र यावदेकादशापि ॥ २५० ॥ ततः खलु स महाशतकः श्रमणोपासकस्तेनोदारेण यावत्कृशो धमनिसन्ततो जातः || २५१ ॥ ततः
शतक श्रावक द्वारा अनाहत और अपरिज्ञात ( अस्वीकृत ) अर्थात् तिरस्कृत होकर जिधर से आई थी उधर ही चली गई ॥ २४९ ॥
टीकार्थ-' तर ण से ' इत्यादि तदनन्तर महाशतक श्रावक पहली डिमाको अगीकार कर विचरने लगा। पहली यावत् ग्यारहो पडिमाओका शास्त्रानुसार पालन किया ।। २५० || इस उग्र कर्त्तव्य से वह महाशतक श्रमणापासक यावत् बहुत ही कृश ( दुबला पतला ) हो गया, यहा तक कि उसकी नस नस दिखाई देने लगी ॥ २५९ ॥ एक समय તેની વાતના સ્વીકાર કે પરજ્ઞાન કર્યાં વિના વિચરવા લાગ્યા (૨૪૮) એટલે પછી રેવતી ગાથાતિની મહાશતક શ્રાવકથી અનાવૃત અને અરિજ્ઞાત (અમ્નીકૃત) અર્થાત તિરસ્કૃત થઈને જ્યાથી આવી હતી ત્યા જ ચાલી ગઈ (૨૪૯)
टीकार्थ- 'तएण से' - ४त्याहि यछी महाशत શ્રાવક પહેલી પડિમાને અગીકારને વિચરવા લાગ્યું। પહેલી યાવત અગીઆરે પડિમાએનું શાસ્ત્રાનુસાર પાલન કર્યું (૨૫૦) એ ઉગ્ર કન્યથી તે મહાશતક શ્રમણેાપાસક ચાવત્ બહુજ કુશ (દુખળા) થઈ ગયે, ત્યા સુધી કે તેના શરીરની નસેનસ બહાર દેખાવા લાગી