________________
अगारधर्म सञ्जीवनीटीका अ० ७ सद्दालपुत्र-गोशालवार्तालापवर्णनम् ४७३ देवाणुप्पिया। समणे भगव महावीरे संसाराडवीए वहवे जीवे नस्समाणे विणस्समाणे खञ्जमाणे छिज्जमाणे भिज्जमाणे लप्पमाणे विलुप्पमाणे धम्ममएण दंडेणं सारक्खमाणे सगोवेमाणे निवाणमहावाड साहित्थिं संपावेइ,से तेणटेणं सद्दालपुत्ता । एवं बुच्चइसमणे भगव महावीरे महागोवे । आगए णं देवाणुप्पिया। इहं मिय ! इह महासार्थवाहः कः खलु देवानुप्रिय ! महासार्थवाहः। सद्दालपुत्र! श्रमणो भगवान् महावीरो महासार्थवाहः । तत्केनार्थेन । एव खलु देवानुप्रिय! श्रमणो भगवान महावीरः ससाराटव्या वहून जीवान नश्यतो विनश्यतो यावद्विलप्यमानान् धर्ममयेन पथा सरसन निर्वाणमहापतनाभिमुखान् स्वहस्तेन सम्प्रापयति, तत्तेनार्थेन सद्दालपुत्र । एवमुच्यते श्रमणो भगवान् महावीरो महासार्थवाहः आगतः खलु देवानुप्रिय ! इह महाधर्मकथी। कः खलु देवानुप्रिय ! महाधर्मकथी। श्रमणो भगवान महावीरो महाधर्मकथी। तत्केनार्थेन श्रमणो भगवान महावीरो महाधर्मकथी। एव खलु देवानुमिय! श्रमणो भगवान् महावीरो महातिमहालये ससारे
टीका-केनार्थेन केनाभिमायेण महागोप इति, गाःपाति-रक्षतीति गोपायतीति वा गोपः, महाश्चासौ गोपो महागोपः-इतरेभ्यो गोपालकेभ्योऽविशिष्टत्वात् । एतदेव वैशिष्टय रूपकमुखेन वनाति-'एव खल्वि'-त्यादि, ससाराटव्या-ससाररूपा याऽटवी महावन तस्या,नश्यता कपायव्यालग्रस्ततयाप्रवचनमार्गात्मच्यवत
गोशाल-"श्रमण भगवान महावीर-महागोप हैं"।
शकडालपुत्र-"आप श्रमण भगवान् महावीरको किस अभिप्रायसे महागोप कहते हैं ?" ।
गोशाल-"देवानुप्रिय ! इस ससाररूपी विकट अटवी (वन )में कपाय वश होकर प्रवचन-मार्गसे भ्रष्ट होनेवाले, प्रतिक्षण मरते हुए मृग आदि डरपोक योनियों में उत्पन्न होकर हिंसक-व्याघ्र आदिसे खाए
ગોશાલ–“શ્રમણ ભગવાન મહાવીર મહાપ છે?
શકડાલપુત્ર–આપ શ્રમણ ભગવાન મહાવીરને કેવા અભિપ્રાયે કરીને મહાપ કહે છે >
गा -" हैवानुप्रिय! मी ससा२३था विट मटकी (वन)मा वाय. વશ થઈને પ્રવચનમાર્ગથી ભ્રષ્ટ થનારા, પ્રતિક્ષણે મરનારા, મૃગ આદિ ડરપેક એનિમા ઉત્પન્ન થઈ હિંસક વ્યાધ્ર આદિનું ભલય થનારા, મનુષ્ય આદિ નિએ