________________
-
-
-
-
४७२
उपासवामध्ये महावीरे महामाहणे । एव खल्ल सहालपुत्ता समणे भगवं महावीरे महामाहणे उत्पन्नणाणदसणधरे जाव महियपूइए, जाव तच्चकम्मसंपया सपउत्ते,से तेणटेणं देवाणुप्पिया एवं बुञ्चइ समणे भगवं महावीरे महमाहणे । आगए ण देवाणुप्पिया। इह महागोवेकेणं देवाणुप्पिया। महगोवे समणे भगवं महावीरे महागोवे ।सेकेणट्रेणं देवाणुप्पिया जाव महागोवे' एवं खलु वीरो महामाइनः । एव खलु सदालपुत्र ! श्रमणो भगवान महावीरो महामाइन उत्पन्नज्ञानदर्शनधरो यावन्महितपूजितो यावत्तथ्यकर्मसम्पदा सम्भयुक्ता, तत्तेनार्थन देवानुप्रिय ! एवमुच्यते श्रमणो भगवान महावीरो महामाहन । आगतः खलु देवानुपिय ! इह महागोप. ? । क. खलु देवानुप्रिय ! महागोपः । श्रमणों भगवान महावीरो महागोपः। तत्केनार्थन देवानुप्रिय ! यावन्महागोप.१ । एवं खलु देवानुप्रिय ! श्रमणो भगवान् महवीर' ससाराटव्या बहन् जीवान नश्यता विनश्यतः खाधमानान् छिद्यमानान् भिद्यमानान् लुप्यमानान् विलुप्यमानान् धर्ममयेन दण्डेन सरक्षन,सगोपयन् निर्वाणमहावाट स्वहस्तेन सप्रापयति, तत्तेनार्थन सदालपुत्र ! एवमुच्यते-श्रमणो भगवान महावीरो महागोपः आगत. खल देवानु
शकडालपुत्र-“देवानुप्रिय ! आप श्रमण भगवान महावीरको किस अभिप्रायसे महामाहन कहते हैं | - + गोशाल-"शकडालपुत्र ! श्रमण भगवान महावीर, महामाहन है। केवलज्ञान केवलदर्शनके धारी यावत् महित पूजित यावत् सत्फलप्रदान करनेवाले कर्तव्यरूपी सम्पत्तिसे युक्त हैं। इसी अभिप्रायसे मैं कहता
कि 'श्रमण भगवान महावीर महाभारन हैं"। देवानुप्रिय ! क्या महागोप (गायो अर्थात् प्राणियोंके रक्षकोंमें सबसे बडे)आये थे?" ।
शकडालपुत्र-“देवानुप्रिय ! महागोप कौन"। '
શડાલપુત્ર–દવાનુપ્રિય! આપ શ્રમણ ભગવાન મહાવીરને કેવાઅભિપ્રાય કરીને મહામાન કહે છે ,
गोश-"Aay! अभय भगवान महावीर भाभा ,.. aa જ્ઞાન કેવલદર્શનના ધારક યાવતુ મહિત – પૂજિત યાવત સત્કલ-પ્રદાન કરનારા કિર્તરૂપી સંપત્તિથી યુક્ત છે એ અભિપ્રાયે કરીને હું કહું છું કે શ્રમ ભગવાન મહાવીર મહામહન છે દેવાનુપ્રિય -શુ મહાપ (ચે અથત પ્રાણીઓના રક્ષકામાં સૌથી મેટા) આવ્યા હતા ?
Naya-Ramful warm? ,, -- uk