________________
४७४
। उपासकामासने महासत्थवाहे ? के ण देवाणुप्पिया महासत्थवाहे? सहालपुत्ता। समणे भगव महावीरे महासत्थवाहे । से केणटेणं । एव खलु देवाणुप्पिया। समणे भगव महावीरे ससाराडवीए बहवे जीवे नस्समाणे विणस्तमाणे जाव विल्लुप्पमाणे धम्मएण पण सारक्खमाणे निवाणमहापट्टणाभिमुहे साहत्थि सपावेइ, से तेणटेण सद्दालपुत्ता । एवं वुच्चइ समणे भगव महावीरे महासत्थवाहे । विनश्यता प्रतिक्षण म्रियमाणान् ,खाधमानान् मृगादिकातरयोनिषु समुपधहिौ याघ्रादिभिर्भक्ष्यमाणान् ,छिद्यमानान् मनुष्यादियोनिषु समुत्पद्यापि क्वचित् समा मादौ खड़ादिना खण्डीक्रियमाणान् , भिधमानान-कुन्तशुलादिभिर्भेदविषयी क्रिय माणान् , लुप्यमानान्-कचन कलहादौ व्यभिचारचौर्यादौ वा कर्णनासादिकत्तनेन विकलाङ्गीक्रियमाणान्, विलुप्यमानान-विशेषेण विकलाङ्गीक्रियमाणान् यहा धनाद्यपहारविषयी क्रियमाणान् , सरक्षन-देशनादिना पाल्यन,सगोपयन्-रत्नत्रय दानेन पोपयन । 'निर्वाणे'-ति निर्वाणरूपो यो महावाट: महागोष्ठ 'वाडा' इति प्रतीतस्त, स्वहस्तेनेति-यथा गोपो गाः सर्वतो रक्षन् दिनावसाने निज इस्तेन गोष्ठ मवेशयति तथैव साक्षादित्यर्थ । साथैति-सार्थ वाहयति योगक्षेमपरि पालनपुरस्सर नयतीति सार्थवाह.। पथा-मार्गेण,निर्वाणमहापत्तनाभिमुखान-मोक्ष जानेवाले, मनुष्य आदि योनियोमें उत्पन्न होकर भी युद्ध आदिमें कटने वाले, भाले आदिसे बेधे जानेवाले, कलह, व्यभिचार या चोरी आदि करने पर नाक कान काटकर अगहीन बनाए जानेवाले, तथा अत्यन्त विकलाग किये जानेवाले, अथवा धनादिसे लुटे हुए बहुतसे जीवोंको, धर्म मय डडेसे सरक्षण करते हुए, गोपन करते हुए निर्वाण (मोक्ष) रूपी बाडेमें अपने हाथसे प्रवेश करानेवाले-जैसे चरवाहा (गोप ग्वाला) गायोंकी रक्षा करता हुआ साझके समय स्वय उन्हें बाडेमें पहुँचा देता है,उसी प्रकार स्वय ससारी जीवोंको निर्वाणरूपी बाड़में पहुँचानेवालेમા ઉત્પન્ન થયા છતા પણ યુદ્ધ આદિમા કપાઈ મરનારા, ખાણ આદિથી વીંધાઈ જનારા, કલહ વ્યભિચાર અગર ચારી આદિ કરીને નાક-કાન કપાવી અ ગહીન બનાવી દેવાનારા તથા અત્યંત વિકલાગ કરવામાં આવનારા, અથવા ધનાદિથી લુટીઈ ગએલા ઘણુ જીને, ધર્મમય દડાથી સરક્ષણ કરત ગોપન કરતા નિર્વાણ (મક્ષ) રૂપી વાડામાં પોતાના હાથથી પ્રવેશ કરાવનારા-જેમ ગોવાળ ગાયની રક્ષા કરતા સાજને સમયે પિતે તેમને વાડામાં પહોંચાડી દે છે તેમ પિતે સસારી અને