________________
उपासकदशासूत्रे
अहिज्जमाणेहिं अन्नउत्थिया अहे हि य जाव निष्पट्टपसिणा करितए ॥१७६॥ तए णं समणा निग्गंथा य निग्गथिओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहं विणएणपडिसुणंति ॥ १७७॥
मूलम् - तएण कुडकोलिए समणोवासए समणं भगव महावीर वदड मस, वदित्ता नमसिना पसिणाई पुच्छड, पुच्छित्ता अट्टमादियइ, अट्टमादिइत्ता जामेव दिसं पोउवभृए तामेव दिस पडगए । सामी वहिया जणवयविहार विहारइ ॥ १७८ ॥ तए १ शक्या पुनरार्या ! श्रमणैर्निर्ग्रन्यैर्द्वादशाङ्ग गणिपिटक मधीयानैरन्ययूथिका अथैश्व यानि स्पष्टमना कर्तुम् ॥ १७६ ॥ ततः खल श्रमणा निर्ग्रन्थाथ निर्गन्ध्यश्व श्रमण भगवतो महावीरस्य 'तथेति' एतमर्थ विनयेन मतिशृण्वन्ति ॥ १७७॥
छाया --- ततः खलु कुण्ड+ौलिकः श्रमणोपासक, श्रमण भगवन्त महावीर चन्द ते नमस्यति, वन्दित्वा नमस्थित्वा प्रश्नान पृच्छति, पृवाऽर्थमाददाति, अर्थमादाय यामेव दिश मादुर्भूतस्तामेव दिश प्रतिगत. । स्वामी वहिर्जनपद विहार विहरति
& प्रतिशृण्वन्ति=स्वीकुर्वन्ति ॥ १७४ - १७७॥
४४०
द्वादशागका अध्ययन करनेवाले निर्गन्ध श्रमणको तो, उन्हें ( अन्ययू furiat ) असे यावत् निरुत्तर अवश्य कर देना चाहिए" ॥१७६॥
श्रमण निग्रन्थोंने श्रमण भगवान् महावीरका यह कथन विनयके साथ 'तहत्ति ' ( तथेति ) कहकर स्वीकार किया || १७७ ॥
टीकार्थ-'त पण कुडे 'त्यादि कुण्डकौलिक श्रावक ने श्रमण भगवान् महावीर को वन्दना की, नमस्कार किया । वन्दन - नमस्कार करके प्रश्न पूछे और अर्थ को ग्रहण किया। फिर जिस और से કરી શકે છે, તે હું આય ગણુ ! દ્વાદશાગનું અધ્યયન કરનારા નિગ્રન્થ શ્રમણેએ તા તેમને (અ યથિકને) અર્થાથી યાવત્ત નિરૂત્તર અવશ્ય કરી દેવાજ જોઈએ (૧૭૬) શ્રમણ નિન્થાએ શ્રમણ ભગવાન મહાવીરનું એ કથન વિનયપૂર્વ ક तहत्ति' (तथेति) हीने स्वमायु (१७७) टीकार्थ- 'चए ण कुडे'-त्याहि મહાવીરને વદના કરી નમસ્કાર કર્યાં,
અને
अओसिक श्राबद्धे શ્રમણ્ ભગવાન પ્રશ્નો પૂછ્યા તથા મને ગ્રહણ કર્યાં