________________
४४१
अगारधर्मसञ्जीवनी टीका अ ६ सू० १७८-१७९ अध्ययनपरिसमाप्ति तस्स कुंडकोलियस्स समणावासयस्स वहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छराइ वइक्कताइ, पणरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेठपुत्त ठवेत्ता तहा पोलहसालाए जाव धम्मपण्णत्ति उवसपजित्ताणं विहरइ । एव एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अत काहि ॥ १७९ ॥ निखेवो ॥
सत्तमस्य अगस्य उवास गदसा छ अज्झयण समत्त ॥ ६ ॥
॥१७८॥ ततः खलु तस्य कुण्डकौलिकस्य श्रमणोपासकस्य बहुभिः शील यावद् भावयतश्चतुर्दश सवत्सरा व्युत्क्रान्ता, पञ्चदश सवत्सरमन्तरा वर्तमानस्यान्यदा कदाचिद् यथा काम देवस्तथा ज्येष्ठपुत्र स्थापयित्वा तथा पोषधशालाया यावद्धर्ममज्ञसि मुपपद्य विहरति । एवमेकादशोपासम्मतिमास्तथैव यावत्सौधर्मे रल्पेऽरुणध्वजे विमाने यावदन्त करिष्यति || १७९ || निक्षेप | सप्तमस्याङ्गस्योपासकदशाना पष्ठमध्ययन
समाप्तम् ।। ६ ।।
टीका - व्याख्या जाययैवान्तः कृता ।। १७८-१७९ ॥
इतिश्री - विश्वविग्ध्यात- जगद्वल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलित ललित कलापालापक- प्रविशुद्ध गद्यपद्येन+ग्रन्यनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति - कोल्हापुरराजप्रदत्त - "जैनशास्त्राचार्य " - पदभूपित - कोल्हापुरराजगुरु' बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्य श्री घासीलालव्रति विरचितायामुवासकदशाङ्ग मूत्रस्याऽगारवर्मसञ्जीवन्या ख्याया व्याख्याया पठ कुण्डकौलिकाख्यम ययन समाप्तम् ॥ ६ ॥
आया था, उसी और चला गया । श्रमण भगवान् महावीर स्वामी भी देश देशों में विहार करने लगे ॥ १७८ ॥ कुण्डकौलिक श्रावक પછી જ્યાથી આવ્યે હતેા ત્યા ચાલ્યે ગયે શ્રમણુ ભગવાન મહાવીર સ્વામી પણ દેશ-દેશ વિહાર કરવા લાગ્યા (૧૭૮) કુૌલિક શ્રાવકને શીલ આદિનું પાવન