________________
॥ अथ सप्तममध्ययनम् ॥ अथ सप्तममारभ्यते 'पोलासपुरे' इत्यादि ॥ मूलम्-पोलासपुरे नामं नयरे । सहस्सववणे उज्जाण । जियसत्त राया ॥१८०॥ तत्थ ण पोलासपुरे नयरे सद्दालपुत्ते नाम कुंभकारे आजीविओवासए परिवसड । आजीवियसमयसि लट्टे गहियढे पुच्छियटे विणिच्छियटे अभिगय? अद्धिमिजपेमाणुरागरत्ते य “अयमाउसो। आजीवियसमए अटे, अय परमद्दे, सेसे
अण?" ति आजीवियसमएणं अप्पाणं भावमाणे विहरइ ॥१८॥ ___ छाया-पोलासपुर नाम नगरम् । सहस्रामवणमुबानम् । जितशत्रू राजा ॥१८०॥
तत्र खलु पोलासपुरे नगरे सद्दालपुत्रो नाम कुम्भकार आजीविकोपासका परिचसति । आजीविझसमये लण्यार्यः, गृहीतार्थ., पृष्टारः, विनिश्चितार्थः, अभिगतार्थः, अस्थिमज्जामानुरागरक्तश्च-"अयमायुष्मन् ! आजीविकसमयोऽर्थः, अय परमार्थ , शेपोऽनर्थ." इत्याजीविकसमयेनाऽऽस्मान भावयन् विहरति ॥१८॥
टीका-आजीविकेति-आजीविका गोशालकशिप्यास्तेपा समय =सिद्धान्तस्तस्मिनोलयेत्यादि-अयश्रवणालब्धार्थ ,अवधारणाद् गृहीतार्थ.,साशयिका र्थप्रश्नकरणात्पृष्टार्थ., इत्थम्भूतस्यार्थस्योपलम्भाद्विनिश्चितार्थ ,मन्नाभिगमना
सातवा अध्ययन टीकार्थ- 'पोलासपुरे' इत्यादि पोलासपुर नामक नगर, सहस्राप्रवन उद्यान, और जितशत्र राजा या ॥ १८० ॥ उस पोलासपुर नगरमें सद्दालपुत्र नामक कुभार रहता था। वह आजीविक (गोशाल) के मतका अनुयायी-श्रावक था। वह गोशालके सिद्धान्तोंमें-अर्थके
सातमु मध्ययन. टीकार्थ-'पोलासपुरे' या मधु. नाभन न, समापन ઉધાન, અને જિતશત્રુ રાજા હતે (૧૮૦) એ પલાસપુર નગરમા ગદલપુત્ર નામને કુભાર હેતે હતે એ જીવિત (ગેશળ) ના મતને અનુયાયી શ્રાવક હિતે એ ગશાળના સિદ્ધાન્તમા–અર્થને સાભળવાથી લભ્યર્થ, અર્થને ધારણ