________________
४११
॥ चतुर्थाध्ययनम् ॥
सम्मति चतुर्थी ययनमारभ्यते - 'उक्खेवओ चउत्थसे' त्यादि । मूलम् उक्खेबओ चउत्थस्स अज्झयणस्स । एवं खलु जवू । तेण कालेन तेण समएणं वाणारसी नामं नयरी, कोइए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे० । छ हिरण्णकोडीओ जाव छया दसगोसाहस्सिएण वरण, धन्ना भारिया, सामी समोसढे, जहा आणदो तहेव पडिवज्जइ गिहिधम्मं, जहा कामदेवो जाव समणस्स भगवओ महावीरस्स अंतिय धम्मपण्णत्ति उवसपज्जिताण विहरड ॥ १५१ ॥ तए ण तस्स सुरादेवस्स समणोवालयस्त पुव्वरत्तावरत्त कालसमयंसि एगे देवे अतियं पाउन्भवित्था | से देवे एग मह नीलुप्पल जाव असि गहाय सुरादेव समणोवासय एव वयासी - "हभो सुरादेवा समणोवासया । अपत्थियपत्थया । जइ णं तुमं सीलाइ जाव न भजसि तो ते जेह पुत्त साओ गिहाओ नीणेमि, नीणित्ता तव अग्गओ घाएमि, घाइत्ता पच सोल्लए करेमि, करिता आदाणभरियसि कडाहयसि अहहेमि, अदहित्ता तव गाय
छाया - उत्क्षेपकचतुर्थस्याध्ययनस्य । एव खलु जम्बू, । तस्मिन् काले तस्मिन समये वाराणसी नाम नगरी, कोष्ठक चैत्य, जितशत्रू राजा, सुरादेवो गाथापति, आढय० । पट् हिरण्यनयो यावत् पड् व्रजा दशगोसाहस्रिकेण व्रजेन, धन्या भार्या, स्वामी समवसृत, यथाऽऽनन्दस्तथैव प्रतिपद्यते गृहिधर्म, यथा कामदेवो यावत् श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्ममज्ञप्तिमुपसम्पद्य विहरति ॥ १५१ ॥ ततः खलु तस्य सुरादवस्य श्रमणोपास+स्य पूर्वरात्रापरत्रकारसमये एको देवोऽन्तिक प्रादुरासीत् स देव एक महान्त नीलोत्पल - यावद् असिं गृहीत्वा सुरादेव श्रमणोपासकमेवमवादीत्-हम्भो. सुरादेव श्रमणोपासक ! अप्रार्थितमार्थक ! यदि खलु त्व शीलानि यावन्न भनक्षि तर्हि ते ज्येष्ठ पुत्र स्वस्माद्गृहानयामि, नीस्वा तातो घातयामि, घातयित्वा पञ्च शूल्यकानि करोमि, कृत्वा आदहनभृते कटाहे